Sarvāṅgasundarā

kaphodreke roge nirannamauṣadhaṃ yojyam| kayoḥ ? ityāha-balinorityādi| balavati roge rogiṇi ca tatkevalamannādirahitamauṣadhaṃ yojyam| taddhi nirannamativīryaṃ bhavati| balavāṃśca yadi rogī tadopayuñjīta, na tu durbale| durbalasya tvannasahitaṃ na glānikaraṃ bhavati| annādāviti| apāne vāyau viguṇe-kupite sati, auṣadhaṃ bhuktvā samanantaramevāhāra iṣyata ityarthaḥ| samāne vāyau viguṇe madhye bhaktasyauṣadhamiṣyate| vyāne vāyau viguṇe prātarāśasya-pūrvāhṇabhuktasya, ante-avasāne, bheṣajamiṣyate| sāyamityādi| uttare-vyānāpekṣayā udāne maruti, viguṇe sāyamāśasya-aparāhṇabhuktasya tvante bheṣajamiṣyate| prāṇe mātariśvani-vāte, praduṣṭe-vikṛte, grāsagrāsāntarayorbheṣajamiṣyate| grāsasya grāsāntaśca tayoḥ, tena grāsasampṛktamauṣadhaṃ grāsayormadhye bheṣajamiti cāvatiṣṭhate| muhurmuhuḥ-bhukte yadabhukte vā bheṣajaṃ, tattu viṣādiṣu yojyam| arocake-arucau, saha bhojyairbhaiṣajyaṃ yojyam| kīdṛśairbhojyaiḥ ? citraiḥ-anekavidhaiḥ| sāmudgaṃ nāma yadādāvante cāhārasya bhujyate tatkampādiṣu 'praśasyate' iti vakṣyamāṇena sambandhaḥ| keṣām ? laghvannāśinām| ūrdhvajatruvikāreṣu śayanavelāyāmauṣadhaṃ praśasyata iti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣopakramaṇīyādhyāyastrayodaśaḥ samāptaḥ|| 13||