Sarvāṅgasundarā
na vidyate pūrvaṃ riṣṭaṃ yasya maraṇasya tadariṣṭaṃ tathāvidhaṃ maraṇaṃ nāsti| tathā, dṛṣṭaṃ riṣṭaṃ yasya jīvitasya tadevaṃbhūtaṃ jīvitamapi nāsti| yattu puṣpādarśane+api vaṭavṛkṣādau phalasadbhāvo dṛśyate, tattu kvachideva na sarvatra, iti nāyaṃ doṣo+atra cintyaḥ|
nanu, "dṛṣṭariṣṭaṃ jīvitaṃ nāsti" ityayuktametat, vyabhicārāt||2|| tathā ca vakṣyati (ślo. 128)-