Sarvāṅgasundarā

na vidyate pūrvaṃ riṣṭaṃ yasya maraṇasya tadariṣṭaṃ tathāvidhaṃ maraṇaṃ nāsti| tathā, dṛṣṭaṃ riṣṭaṃ yasya jīvitasya tadevaṃbhūtaṃ jīvitamapi nāsti| yattu puṣpādarśane+api vaṭavṛkṣādau phalasadbhāvo dṛśyate, tattu kvachideva na sarvatra, iti nāyaṃ doṣo+atra cintyaḥ|

nanu, "dṛṣṭariṣṭaṃ jīvitaṃ nāsti" ityayuktametat, vyabhicārāt||2|| tathā ca vakṣyati (ślo. 128)-

"yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati||2||
saṃśayaprāptamātreyo jīvitaṃ tasya manyate||2||
" ityāha---- ------------------------------------------------------||2||
ariṣṭe riṣṭavijñānaṃ na ca riṣṭe+apyanaipuṇāt||2||