Sarvāṅgasundarā
paramārthena yadriṣṭatvena na ca niścayīkṛtaṃ, tasminnariṣṭe riṣṭavijñānaṃ-riṣṭatvāvagamaḥ| na ca riṣṭe+api riṣṭavijñānaṃ keṣāñcidbhavati| kuto hetoḥ ? ityāha-anaipuṇāt| nipuṇasya bhāvo naipuṇam| "hāyanāntayuvādibhyo+aṇ" ityaṇ| na naipuṇamanaipuṇaṃ tasmāt-mithyājñānādityarthaḥ| tadevaṃ yadabhrāntariṣṭaṃ tadavyabhicāritvānmaraṇaṃ niścitaṃ sūcayati| yadanyadriṣṭacchāyānukāri "yaṃ naraṃ sahasā rogo" ityādilakṣaṇaṃ tadbhrāntameva| yathā-adhūme bāṣpādau dhūma iti jñānam| na ca tasmānmithyājñānādagnyupalabdhirniścitā bhavati| tasmādyuktamuktaṃ "ariṣṭaṃ nāsti maraṇaṃ" ityādi| munirapyāha (?) (saṅgrahe+apyuktam, śā. a.10) \_"ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam| ariṣṭeriṣṭavijñānaṃ na ca riṣṭe+apyanaipuṇāt|| iti| suśrutastu paṭhati (sū. a. 28/5)-"dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇaistatkilāmalaiḥ| rasāyanatapodānatatparairvā nivāryate|| iti|