Āyurvedarasāyana

upasargajālakṣaṇamāha-śoṣameheti| śoṣo-rājayakṣmā| mehaḥ-pramehaḥ| ādiśabdāt kāsaśvāsoraḥkṣatodarādayaḥ| anyaḥ-eṣāmanyatamo yo dīrgho rogaḥ, tenopasargaḥ-abhibhūtatvaṃ, tasmāt| asādhyalakṣaṇaṃ vikṛtivijñāne (hṛ. śā. a. 5178) -"tṛṣṇā+anyarogakṣapitaṃ bahirjihvaṃ vicetanam|" iti| vaṅgasene (tṛṣādhikāre ślo. 1) -"bhayaśramābhyāṃ balasaṅkṣayādvā ūrdhvaṃ citaṃ pittavivarddhanaiśca| pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayetpipāsām| bāṣpāvarodhātkaphasaṃvṛte+agnau tṛṣṇā balāsena bhavettathā tu| sarvāsvatiprasaktā rogakṛśānāṃ vamiprasaktānām| ghoropadravyuktā tṛṣṇāmaraṇāya vijñeyā||" iti| iti tṛṣṇānidānam| [iti hemādriṭīkāyāmāyurvedarasāyane| nidānaṃ rājayakṣmādi sāmastyena nirūpitam|| 5||]