Sarvāṅgasundarā

smṛterapāyo-vināśaḥ, apasmāra ucyate| sa ca-smṛtivināśo, buddhyādivināśāccitte cintādyabhihate, tathonmādavaccittadehagatairdoṣaiḥ prakṛpitaiḥ sattve hate, hṛdaye vyāpte, tathā saṃjñāvāhiṣu srotaḥsu vyāpteṣu satsu, jāyate| tasmiṃśca jāte sati mūḍhamatiḥ san tamo-mohaṃ, viśan bībhatsāḥ-ninditāḥ, kriyāḥkurute| na tu tamo dravyaviśeṣa iha gṛhyate, tasya divā+asambhavasyāpi darśanaṃ sambhāvyata eva, rogasvabhāvāt| ata eva vakṣyati,-"paśyannasanti rūpāṇi" iti| tā eva kriyā vakti-dantānityādi yāvadvijihvākṣibhruva iti| vijihyamakṣibhruvaṃ yasya sa evam| akṣibhruvaśabdo+acaturādinipātaḥ| doṣavege cātikrānte vibudhyate-prakṛtiṃ yāti| kālāntaraiṇa saḥ-apasmarīm evameva-pūrvavat, karoti|