Sarvāṅgasundarā

yasya ca śukrasya liṅganāśaḥ-antardṛṣṭivināśa ityarthaḥ, yacca śyāvamantaḥ, yacca kiñcillohitam, tathā+atyunnatamavagāḍhaṃ vā, sāśrunāḍīvraṇāvṛtaṃ vā, tathā purāṇaṃ-vatsarātītam tathā viṣamasaṃsthānam, tathā madhye vicchinnaṃ yacca śukrakaṃ, tatsarvaṃ varjayet| sa0-kṛṣṇamaṇḍale iti-pūrvoktena prakāreṇa, pañca rogāḥ sādhyāsādhyavibhāgenoktāḥ| sukhagrahaṇadhāraṇārthaṃ saṅkhyopādānamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅga- hṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttara- sthāne sandhisitāsiratogavijñānīyo nāma daśamo+adhyāyaḥ samāptaḥ|| 10||