Sarvāṅgasundarā

ajakāṃ pārśvataḥ sūcyā vidhvā jalaṃ ca niḥsrāvyānantaramaṅguṣṭhena samaṃ vasārdreṇa-vasayā dravīkṛtya, vraṇaṃ gomāṃsacūrṇena pūrayet| baddhaṃ baddhaṃ vimucya sa saptarātrād vraṇe rūḍhe sati tathā kṛṣṇabhāge same sthite sati snehāñjanaṃ ca kartavyam| kṣīraghṛte ca nasyam| evamapi kṛte punarādhmāne sati bhedacchedādikāṃ kriyāṃ yuktyā kuryāt| yathā+aticchedena dṛṣṭernimajjanaṃ na syāt| sa0-śukreṣu ca nityaṃ ghṛtaṃ yathāyogaṃ pakvaṃ pānādau vidadhyāt| kim ? ityāha-tathā ghṛtapānasecanena labdhabalā dṛgantaḥ pratataṃ prayuktaistīkṣṇāñjanairna hīyate-na hāniṃ yāyāditi| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne sandhisitā- sitarogapratiṣedho nāmaikādaśo+adhyāyaḥ samāptaḥ|| 11||