Sarvāṅgasundarā

dvitīyaṃ paṭalaṃ prāpte+abhūtamapi paśyati, na kevalaṃ bhūtam| bhūtaṃ tu yatnena paśyati, taccāsannameva| dūre na ca sūkṣmaṃ paśyati| dūrāntikasthaṃ ca rūpaṃ vaiparītyena manyate,-dūrasthaṃ nikaṭasthaṃ, nikaṭasthaṃ dūrasthamityarthaḥ| doṣe maṇḍalasaṃsthāne dvitīyapaṭalāśrite eva maṇḍalānīvālokate| dṛṣṭimadhyasthe doṣa ekameva vastu dviprakāraṃ paśyati| bahudhāsthite doṣa ekameva vastu bahuprakāraṃ paśyati| dṛṣṭerabhyantarāśrite doṣe hrasvaṃ ca vṛddhaṃ ca tayorviparyayaḥ| hrasvaṃ ca mahāntaṃ, mahāntaṃ ca hrasvamiti vaiparītyena paśyati| adhaḥsthite doṣe samīpasthaṃ padārthaṃ nekṣate| upariṣṭātsthite doṣe dūragaṃ na paśyati| pārśvasthe doṣe pārśve rūpaṃ na paśyet| ayaṃ sarva eva timirasaṃjño rogaḥ|