Sarvāṅgasundarā

atheti maṅgale| kṛtamaṅgalasya vayasthasya-taruṇasya, śuddhasya nāsikāṃ chinnāṃ kuryāt| katham ? ityāha-nāsātulyaṃ patraṃ chindyāt| tena-patreṇa, tulyaṃ kapolācchindyāt| nāsikātulye deśe tvacaṃ māṃsaṃ ca rakṣan tat-patraṃ, tanutāṃ nayet| anantaraṃ sūcyā sevinyā picuyuktayā gaṇḍaṃ sīvyet| atha nāsāchede likhite tattvacamuparivartya kapolavadhraṃ sandadhyāt| nāsāṃ ca yatnena sīvyet| antaḥ-madhye, nāsikāṃ nāḍībhyāmutkṣipet sukhocchvāsapravartanāya| tata āmatailena siktvā pattaṅgamadhukāñjanairavacūrṇayet| anyairapi-sirāvyadhavidhyuktaiḥ śoṇitasthāpanaiḥ (hṛ. sū. a. 27|48) , suślakṣṇaiścūrṇairavacūrṇayet| anantaraṃ mākṣikaghṛtābhyāmabhyaktaṃ badhvā, ācārikaṃ-snehavidhyuktaṃ, ādiśet| avasthāntaraṃ ca jñātvā sadyovraṇapratiṣedhavidhiṃ kuryāt| tato rūḍhe satyadhikaṃ māṃsaṃ tacca nāsāsamīpādadhikaṃ carma chindyāt| anantaraṃ sīvyet| tataḥ suślakṣṇaṃ ca kṛtvā punaḥ sīvyet| hīnaṃ ca vardhayet|