Sarvāṅgasundarā

mañjiṣṭādibhiḥ kārṣikaiḥ piṣṭairghṛtaprasthaṃ kṣīracaturguṇaṃ pacet| taddhṛtaṃ sarveṣu yoniśukrapradoṣeṣu śasyate| āyuṣyādi guṇaṃ paraṃ puṃsavanaṃ mriyamāṇagarbhāṇāṃ garbhiṇīnāṃ ca hitam| phalasarpiriti nāmnā prasiddham| kutaḥ ? yasmāt puṣpe-ārtavasamaye, pītaṃ phalāya jāyate| tathā paraṃ bālānāṃ grahaghnaṃ śarīravṛddhikaraṃ ceti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭha uttarasthāne guhyaroga pratiṣedho nāma catustriṃśo+adhyāyaḥ samāptaḥ|| 34||