Sarvāṅgasundarā

pūrvottarayoṛtucaryayoḥ krameṇa tyajanabhajane vidhatte-ṛtvoriti| pūrvasyartorantyaḥ saptāhaḥ, uttarasya ca ādyaḥ saptāhaḥ, evaṃ caturdaśāhāt ṛtusandhiḥ smṛtaḥ| tasmin ṛtusandhau purvartusambandhī vidhiḥ kramāt tyājyaḥ, uttarartusambandhī kramātsevyaḥ| sahasā hi tyāgaśīlane ca kriyamāṇe asātmyajā rogāḥsyuḥ| kramo yathā-ṛtusandheḥ prathame dine purvasyāhārasya trayaḥ pādāḥ, uttarasyaikaḥ| dvitīye pūrva evāhāraḥ| tṛtīye prathamavat| caturthe purvasya dvau pādau, uttarasya dvau| pañccamaṣaṣṭhayoḥ prathamavat| saptame caturthavat| aṣṭame pūrvasyaikaḥ, uttarasya trayaḥ| navamadaśamaikādaśeṣu caturthavat| dvādaśe+aṣṭamavat| trayodaśe uttara eva āhāraḥ| caturdaśe+aṣṭamavat| ataḥparaṃtūttara evāhāraḥ| amu ca kramaṃ "pādenāpathyam" (hṛ. sū. a. 7/47) ityatropapādayiṣyamaḥ| suśrutastvahorātre+api ṣaḍṛtūnāha (sū. a. 6/15)- "tatra pūrvāhṇe vasantasya liṅgam, madhyāhne grīṣmasya, aparāhṇe prāvṛṣaḥ, pradoṣe vārṣikam, śāradamardharātre, pratyuṣasi haimantamupalakṣayet| evamahorātramapi varṣamiva śītoṣṇavarṣadoṣopacayaprakopopaśamairjānīyāt" iti| nanu, tataścaikasya doṣasyaikasmin kāle cayaprakopopaśamairviruddhatvaṃ cāpadyate, vārṣikāṇāmāhorātrikāṇāṃ ca cayādīnāṃ tathā samāveśāt| yathā-vasantasya pūrvāhṇe kaphasya liṅgam, madhyāhne grīṣmasya| maivam| āhorātrikaiścayādibhiranavakāśaiḥ sāvakāśā vārṣikāścayādayo bādhyante| āhorātrikaḥ kaphasya hi praśamo mādhyāhnikaḥ, tasyāvakāśo madhyāhna eva| prakopastu vāsāntika, tasyāvakāśāḥ sāyāhnādayo+api, teṣāmapi vasantatvāt| na grīṣmādimadhyāhno mādhyāhnikasya praśamasyāvakāśa iti vācyam, grīṣme tāvadgrīṣmatvādeva praśame siddhe vaiyarthyāt| varṣāsu doṣatrayaduṣṭiḥ, śaradyapi kiñcitkaphapakopa iṣṭaḥ| "kuryātpittaṃ ca śaradi tasya cānubalaḥ (laṃ) kaphaḥ" iti (hṛ.ni.a. 2/51) vacanāt| hemantaśiśirayoḥ sañcayaḥ spaṣṭa eva| evaṃ cayapraśamayorapi vācyam| cayaprakopayostvavirodhaḥ, dvayorvṛddhirūpatvāt| yacca pracalitatvaṃ prakope viśeṣaḥ, taṃ praticayahetorudāsīnatvam| evaṃ vātapittayorapi vācyam| nanu, "vayohorātribhuktānāṃ te+antamadhyādigāḥ kramāt|" iti (hṛ.sū.a. 1/8) vākye pittakaphavātānāṃ madhyāhnapurvarātrāpararātreṣu prakopa uktaḥ| suśrutavākye tu vātacayavātaprakopakaphacayā uktāḥ, iti virodhaḥ| maivam| doṣabhedanāvirodhāt| athartulakṣaṇaṃ saṅgrahe (sū.a.4)-"dhūmadhūmrā rajomandāstuṣārāvilamaṇḍalāḥ| digādityā marucśaityāduttaro romaharṣaṇaḥ|| rodhrapriyaṅgupunnāgalavalyaḥ kusumojjvalaḥ| dṛptā gajājamahiṣavājivāyasaśūkarāḥ|| himānīpaṭalacśannā līnamīnavihaṅgamāḥ| nadyaḥ sabāṣpāḥ soṣmāṇaḥ kūpāpaśca himāgame|| dehoṣmāṇo viśanto+antaḥ śīte śītānilāhatāḥ| jaṭhare piṇḍitoṣmāṇaṃ prabalaṃ kurvate+analam|| visarge balināṃ prāyaḥ svabhāvādiguru kṣamam| bṛṃhaṇānyannapānāni yojayettasya yuktaye|| vasante dakṣiṇo vāyurātāmrakiraṇo raviḥ| navapravālatvakpatrāḥ pādapāḥ kakubho+amalāḥ|| kiṃśukāśokacūtādivanarājivirājitāḥ| kokilālikulālāpakalakolāhalākulāḥ|| grīṣme+atasīpuṣpanibhastīkṣṇāṃśurdavadīpitāḥ| diśo jvalanti bhūmiśca mārutonaiṛto+asukhaḥ|| pavanātapasaṃsvedarjantavo jvaritā iva| tāpārtatuṅgamātaṅgamahiṣaiḥ kaluṣīkṛtāḥ|| divākarakarāṅgāranikaraiḥ kṣapitāmbhasaḥ| pravṛddharodhaso nadyaśśāyāhīnā mahīruhāḥ|| viśīrṇajīrṇaparṇāśca śuṣkavalkalatāṅkitāḥ| varṣāsu vāruṇo vāyuḥ sarvasasyasamudbhavaḥ|| bhinnendranīlanīlābhravṛndamandāvilaṃ nabhaḥ| dīrṅikā navavāryoṅamagnasopānapaṅktayaḥ|| vāridhārābhṛśāṅātavikāsitasaroruhāḥ| saritaḥ sāgarākārā bhūravyaktajalasthalā|| mandrastanitajīmūtaśikhidarduranāditā| indragopadhanuḥkhaṇḍavidyududyotadīpitā|| paritaḥ śyāmalatṛṇā śilīndhrakuṭajojjvalā| śaradi vyomaśubhrābhraṃ kiñcitpaṅkāṅkitā mahī|| prakāśakāśasaptāhvakumudā śāliśālinī| vikṣiptatīkṣṇakiraṇo meṅauṅavigamādraviḥ|| babhruvarṇo+ativimalāḥ krauñcamālākulā diśaḥ| kamalāntarasaṃlīnamīnahaṃsāṃsaṅaṭṭanaiḥ|| taraṅgabhaṅgatuṅgāni sarāṃsi vimalāni ca|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| ṛtucaryāprakaraṇaṃ sāmastyena nirūpitam|| 3||