Sarvāṅgasundarā

rogānutpādanīyamadhyāyaṃ vyākhyātuṃ pratijñānīte-atheti| yataḥ pūrvayoradhyāyayorniyatakālo vihāro vyākhyātaḥ| ihāniyatakālaḥ| sa ca pañcadhā,-vegadhāraṇaṃ, vegodīranaṃ, śodhanaṃ, bṛṃhaṇaṃ, bhūtādyasparśanaṃ ceti| teṣāṃ ca [2]hānopādānābhyāṃ rogāṇāmanutpādanam, prāgabhāvapradhvaṃsahetutvāt| tatra dhāraṇodīraṇayorhānāt prāgabhāvaḥ, śodhanādyupādānādubhayam| ata evāyaṃ rogānutpādanahetutvādrogānutpādanīyaḥ| nanu, rogānutpādanīyo [3]yadyayamadhyāya[4]starhyauṣadhaskandhe praṇidhīyatām| satyam| ya eva hi hetavaḥ, tānyevauṣadhāni| asamyagyogasamyagyogāvevātra bhedakau| kintvanutpanneṣu vyādhiṣu ye vihārāhārā rāgato vidhito vā prāptāḥ prāyaḥ sevyante, te hetuskandhe vidhīyante| teṣāmeva hi pramādātpratikūladaivādvā satyasamyagyoge hetutvam| ya utpanneṣu, te bheṣajaskandhe| teṣāmeva hyapramādādanukūladaivādvā sati samyagyoge bheṣajatvam| [5]pūrvayoruttareṣāṃ ca ṣaṇṇāmadhyāyānāmanenaivābhiprāyeṇa hetuskandhe praṇidhānamiti sakalamanākulam| rogānutpādanīyatvaṃ ca yadyapi sarveṣāmevādhyāyānām, tathāpyasyaiva saṃjñākaraṇamatiśayadyotanārtham|