Sarvāṅgasundarā

nityaṃ-sadaiva, hitāhāravihārau sevate tacśīlo yaḥ sa evambhūto naraḥ| tathā, samīkṣyakārī-vimṛśyavidhāyī, idaṃ kṛtvedaṃ sampadyate, evaṃ ca kṛtvaitatsampadyate, evaṃ buddhvā śubhaṃ karotyaśubhaṃ varjayati| tathā, viṣayeṣu-śabdādiṣu, asaktaḥ-alolupaḥ| tathā, dātā-tyāgavān| tathā, samaḥ-sarveṣu bhūteṣu samacittaḥ| tathā, satyaparaḥ-abitathavāk| tathā, kṣamāvān-yaḥ śakto+api kṛtāparādhaṃ daṇḍenānurūpeṇa na yojayati| tathā, āptānupasevate tacśīlo yaḥ sa āptopasevī cārogo bhavati| na kevalaṃ prāktanavidhyanuṣṭhānenārogaḥ sampadyate, yāvadāptopasevī ceti caśabdārthaḥ| "yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā| āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayam||" iti (carake sū. a. 11/98) āptalakṣaṇamiti| upajātivṛtte| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅga- hṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne caturtho+adhyāyaḥ samāptaḥ|| 4||