Sarvāṅgasundarā

jīvanaṃ-ojovivṛddhikaram, saumyadhātuvardhanamityanye| tarpaṇaṃ-klamahṛt, [tṛptikṛdityanye]| hṛdyaṃ-hṛdayāya hitam, na tu hṛdayasya priyaṃ hṛdyamiti vyākhyeyam| Evaṃ hi vyākhyāyamāne, "amlaṃ hṛdyānām" (ca.sū.a.25|39) ityāgryāṇāṃ madhye tatpāṭhaṃ munirnaivākariṣyat| yasmātkiñcit dravyaṃ kasyacitpriyaṃ bhavati, na sarvaṃ sarvasya| tasmāddhṛdayāya hitaṃ hṛdyamiti bodhyam| tathā, hlādi-āhlādakaram| tathā, buddheḥ prabodhanam, yāvanmātrā yasya śemuṣī sā tasya sphuṭapratibhāsā tadyogādbhavatītyarthaḥ| tanu-svaccham| avyaktarasaṃ-anabhivyaktaṣaḍrasamityarthaḥ| mṛṣṭaṃ-atyāsvādasukham| santi hi bhūrirasakvāthacūrṇavaṭakādīnyapyavyaktarasāni, na tu kārtsnyena tānīndriyaprasādāsvādaprītikarāṇi| tathā, anurasabāhulyātpṛthagapi dravyāṇyabhayāmalakādīnyavyaktarasāni, na tu punastāni tathā manaḥprīṇanāni| pānīyasya cāvyaktarasasyāpyāśrayavaśāt kaṣāyatvasvādutvādi bhavatyeva| tathā cāṣṭāṅgasaṅgrahe+apaṭhat(sū.a.6)- "śvete kaṣāyaṃ, tatsvādu kṛṣṇe, tiktaṃ ca pāṇḍure" ityādi| mṛṣṭaṃ-śuddhamiti na vyākhyeyam| tathā ca muniḥ (ca.sū.a.27|193)- śītaṃ śuci śivaṃ mṛṣṭaṃ vimalaṃ laghu ṣaḍguṇam| prakṛtyā divyamudakam" iti| atra hi mṛṣṭavimalayordvayorupādāne paunaruktyaṃ syāt| tasmānmṛṣṭaśabdo+atra manaḥprīṇanārthaḥ| tathā, śītaṃ-vīryeṇa ca sparśena ca| tathā, laghu-laghuguṇayuktam| tathā,amṛtopamaṃ-yathā kilāmṛtaṃ tridoṣaghnatvadhātusāmyakṛttvaviṣārtijittvādiguṇairaśeṣairyuktaṃ tathaivaitajjalamapītyarthaḥ| tathā coktaṃ saṅgrahe (sū.a.6)- "sūryoddhṛtapramuktatvāllaghu vātakaphāpaham| śaityajīvanasaumyatvaiḥ pittaraktaviṣārtijit||" iti| tathā, nabhaso bhraṣṭaṃ-antarikṣātpatitamātraṃ, vastrādigṛhītaṃ gāṅgaṃ jalamīdṛgguṇaṃ bhavati| tuśabdaḥ punararthe| arkendumārutaiḥ-ravicandrānilaiḥ, spṛṣṭaṃ-sambaddhaṃ sat, punaḥ hitāhitatve-pathyāpathyatve, deśakālāvapekṣate-deśakālāvanuvartate| deśo viṣayaḥ pātramāśraya iti paryāyāḥ| tatra kimanūpadeśe jāṅgale vā tatpatitam? tathā, kimasitaśvetādyanyatame vā? iti deśānuvartanam| tathā, śīte kimutoṣṇe+athavā varṣākhye patitam? iti kālānuvartanam| ravicandrānilairiti samastanirdeśo yadā samastairetaiḥ spṛṣṭaṃ na tu vyastaiḥ, tadā hitāhitatve deśādyapekṣata iti dyotayati| sadyo vastrādigṛhītasya jalasya tu na sarvairetairyogaḥ sambhavatīti tatprāyeṇa hitameva|