Āyurvedarasāyana

tatra dravyasya prādhānyamāha-dravyameveti|| rasādibhyo dravyameva pradhānam| hi-yasmāt, te-rasādayaḥ, tadāśrayāḥ-dravyādhiṣṭhānāḥ| etenaiva rasādyāśrayo dravyamityuktaṃ bhavati| prādhānyakathanaṃ dravyajñāne tātparyārtham| uktaṃ ca saṅgrahe (sū. a. 17)-"yasmād dṛṣṭo yavaḥ svādurgururapya nilapradaḥ| dīpanaṃ śītamapyājyaṃ vasoṣṇā+apyagnisādinī|| kāṭupako+api pittaghno mudgo, māṣastu pittalaḥ| svādupāko+api, cayakṛtsnigdhoṣṇaṃ guru phāṇitam|| rase svādau yathā caitattathā+anyeṣvapi dṛśyate| vātalaṃ kaphapittaghnamamlamapyākṣakīphalam|| kurute dadhi gurveva vahniṃ pālevataṃ na tu| kapitthaṃdāḍimaṃ cāmlaṃ grāhi, nāmalakīphalam|| kaṣāyā grāhiṇī śītā dhātakī, na harītakī| apradhānāḥ pṛthak tasmādgasādyāḥ saṃśritāstu te|| prabhāvaśca yato dravye, dravyaṃ śreṣṭhamato matam|" iti|