Sarvāṅgasundarā

svādurasopeto guruguṇayuktaktaśca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tat karoti, samānapratyayārabdhatvāt| yavastu svādurasopeto guruguṇayuktaktaśca godhūmo madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti, api tu vātakṛttvameva karoti, vicitrapratyayārabdhatvāt| matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ, kiṃ tarhi ? uṣṇavīryaḥ, vicitrapratyayārabdhatvāt| kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam, samānapratyayārabdhatvāt| svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ, kiṃ tarhi ? kaṭuko vipāke, vicitrapratyayārabdhatvāt| śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva, samānapratyayārabdhatvāt| evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti| tathā ca muniḥ (ca. sū. a. 23|48)- "śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ| tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ|| teṣāṃ rasopadeśena nirdiṣṭo guṇasaṅgrahaḥ| vīryato+aviparītānāṃ pākataścopadekṣyate|| yathā payo yathā sarpiryathā vā cavyacitrakau| evamādīni cānyāni nirdiśedrasato bhiṣak||" iti| bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvā+a+acāryo+avocat| yathā (ślo.4)- "gurvādayo guṇā dravye pṛthivyādau rasāśraye| raseṣu vyapadiśyante sāhacaryopacārataḥ||" iti| ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni, ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante, nānyathā| vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi, tāni pratidravyamevopadiśyante| muninā+apyayamartho yuktyavoktaḥ| yathā (ca. sū. a. 23|59)- "madhuraṃ kiñciduṣṇaṃ syātkaṣāyaṃ tiktameva ca| yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam|| lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā| arkaguruguḍūcīnāṃ tiktānāṃ coṣṇamucyate|| kiñcidamlarasaṃ grāhi kiñcidamla bhinatti ca| yathā kapitthaṃ saṅgrāhi bhedi cāmalakaṃ yathā|| pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate| kaṣāyaḥ stambhanaḥ śītaḥ so+abhayāyā mato+anyathā| tasmādrasopadeśena na sarvaṃ dravyamādiśet|" iti| ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhairmadhurāmlalavaṇatiktakaṭukaṣāyarūpairmithaḥ kalpanīyāḥ, na tu vicitrapratyayārabdhairmadhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ| yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante, vicitrapratyayārabdhavāt| [ato rasopadeśavyāptyā tairdravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante|] ayaṃ rasasaṃyogabheda evaṃguṇo+ayamevaṃguṇaḥ, evaṃguṇatvāccāmuṣminviṣaye yojya etasminviṣaye cāyamiti nirdeṣṭuṃ na śakyate, anirjñātasvarūpatvāt| na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante, teṣāṃ svarūpaṃ kathamapyavadhārayituṃ śakyate| api ca, samānapratyayārabdhairye saṃyogāḥ kalpyante, teṣāṃ saṃyogināṃ vīryati yo virodhaḥ śītoṣṇalakṣaṇaḥ, sa na doṣāya| ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante, teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ, sa doṣāyeti vedyam| anyathā rasālāpānakādīnāmanekadravyakṛtānāmanabhyavahāra eva prāpnuyāt| tathā, trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ tajjahyāt yaugikaṃ tvanuktamapi yuñjyāditi yadvakṣyate tatra rasādisamānapratyayārabdhameva yojyam, na vicitrapratyayārabdham| tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt| tasmādityādi| yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam, tasmādrasopadeśena na tatsarvaṃ dravyamādiśet, api tu rasādisamānapratyayārabdhameva dravyaṃ rasopadeśena nirdiśediti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ|| 9||