Sarvāṅgasundarā

uktabhedānāmavāntarabhedairānantyaṃ darśayati-te rasanurasata iti| te-rasabhedāḥ, rasānurasakalpanayā tāratamyakalpanayā ca gaṇanāṃ samatītāḥ sambhavanti| yathā,-madhurāmlasya dravyasya madhurasya rasatve, amlasyānurasatve, kvacidamlasya rasatve, madhurasyānurasatve bahubhedatvamityādi| tathā, madhurasya madhurataratvaṃ madhuratamatvaṃ cetyādi tāratamyam| sarveṣāṃ rasabhedānāṃ yaugikatvaṃ darśayati-doṣabheṣajavaśāditi| doṣavaśādbheṣajavaśādvā sarve+api rasā upayojyāḥ-aupayogikā bhavanti| doṣavaśādyathā,-kevalavāyāvamlaḥ, pittayukte amlatiktau, śleṣmayukte amlakaṭukāvityādi| bheṣajavaśādyathā,- virecanamauṣadhamekarasatvādahṛdyaṃ dvirasatrirasādi kāryam| saṅgrahe tu (sū. a. 18)- "rasaḥ khalvāpyaḥ prāgavyaktaśca| sa ṣaḍṛtukatvātkālasya mahābhūtaguṇānāmūnātiriktaviśeṣeṇa saṃsṛṣṭo viṣamaṃ vidagdhaḥ ṣoḍhā pṛthagvipariṇamate madhurādibhedena| atha yaḥ śiśirapavanadharaṇidharavividhavanagahananadītaḍāgapalvalodapānakamalakumudakuvalayākīrṇo ramyaḥ sthirasnigdhabhūmirbhūrihatitatṛṇo+atidūravistṛtapratānapravalopasañchannapādapaḥ sasyasarīsṛpakhagabahulaḥ śleṣmapittaprāyo gurvauṣadhisalilaḥ ślīpadagalarogāpacījvarādyāmayopadrutajanapadaḥ, so+anūpo madhurarasayoniḥ| yastu viṣamavipulasiktāsthalabahulo+atidūrāvagāḍhavirasasalilaḥ kaṭhinakleśasahārogaśarīradīrghāyuḥprāyo janapado+anūpaviparītaśca, sa jāṅgalaḥ kaṭukarasayoniḥ| ubhayalakṣaṇamiśrībhāvātsādhāraṇaḥ, ata eva cānūpasādhāraṇo jāṅgalasādhāraṇaśceti vikalpaḥ| tayorādyo lavaṇāmlayoryoniḥ, itaraścetarayoḥ|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| rasabhedaprakaraṇaṃ sāmastyena nirūpitam|| 10||