Sarvāṅgasundarā

ya eva doṣāḥ samāḥ santo dehasya vivṛddhyai-vardhanāya bhavanti, ta eva doṣā viṣamāḥ-svapramāṇādadhikā hīnā vā santo, vadhāya-dehavighātāya syuḥ| yasmādevaṃ tataste doṣā hitacaryayaiva kṣayāt-hīnatvādrakṣaṇīyāḥ| kuta iva ? vivṛdheriva| yathā vivṛddheḥ-viśeṣeṇa vardhanātte rakṣyante, tathā kṣayādapi rakṣaṇīyā iti| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣādivijñānīyādhyāya ekādaśaḥ samāptaḥ|| 11||