Āyurvedarasāyana

doṣabhedīyamadhyāyaṃ vyākhyātuṃ pratijānīteatheti| yataḥ pūrvādhyāye doṣavaiṣamyamuktam| tacca doṣabhedādbahudhā bhidyate| doṣabhedajñānārthamayamadhyāyaḥ| ata evāyaṃ doṣabhedīyaḥ | tadbhedaśca sthānakarmāvasthāhetvākṛtisādhanasaṃyogabhedadbhavati| tatra sthānato yathā-pakvāśayastho+agaṃ vāyuḥ kaṭistho+ayam| karmato yathā,-śvāsocchvā sapravatako+ayaṃ viṇmūtrapravartako+ayam|avasthāto yathā,-cito+ayaṃ prakupito+ayam| hetuto yathā,-mithyāyogaprakupito+ayam, atiyogaprakupito+ayam| ākṛtito yathā,-straṃsalakṣaṇo+ayaṃ vyāsalakṣaṇo+ayam| sādhanato yathā,-snigdho paśayo+ayam,uṣṇopaśayo+ayam| saṃyogato yathā,-pittayukto+ayaṃ śleṣmayukto+ayamiti| evaṃ pittādiṣvapi|