Āyurvedarasāyana

sthaulyakārśyayoḥ saṅkṣepādauṣadhamāha-guru cātarpaṇamityādi, yavagodhūmamityādi| gurutve sati yadapatarpaṇaṃ tatsthūle hitam| laghutve sati yatsantarpaṇaṃ tatkṛśe hitam| yavāśca godhūmāśca yavagodhūmam| tadubhayoḥ sthūlakṛśayoḥ krameṇa hitam| tacca taducitakṛtakalpanam| yathā,-sthūle tailatakrādisiddhā bhakṣyāḥ kṛśe vrutakṣīrādisiddhāḥ| saṅgrahe tu (sū. a. 24) -"sthaulyakārśye prakṛtyā+api syātāṃ tatrāpyayaṃ vidhiḥ| satatavyādhitatayā sadā yojyo vibhajya ca|| mātrādiyukte seveta yastu laṅghanabṛṃhaṇe| samadhātvagnideho+asau siṃhasaṃhanano bhavet|| dṛḍhendriyabalatvācca na dvandvairabhibhūyate|" iti|