Sarvāṅgasundarā

jatru-vakṣoṃsayoḥ sandhiḥ| jatruṇa ūrdhvamūrdhvajatru| mayūravyaṃsakāditvāt samāsaḥ| tatra vikārā ūrdhvajatruvikārāḥ, teṣūrdhvajatruvikāreṣu-śirorogādiṣu viṣaye, vamanaśirāvyadhādayo+apīṣyanta eva| viśeṣaṇa tu nasyamiṣyate| nāsāyāṃ kriyat iti nasyam| nāsikāyāḥ "paddanna" iti nasādeśaḥ| nanu, kimiti nasyameteṣu rogeṣu viśeṣeṇeṣṭam ? ityāha-nāsā hītyādi| yasmāt ghrāṇaṃ śirodvāram| tena dvāreṇa śrotraśṛṅgāṭakaprāptamūrdhvaṃ netrakaṇṭhādiśirāmukhānupraveśena, tat-śiro, vyāpya tām-vikārān hanti|