Āyurvedarasāyana

dhūmaśīlanasya phalamāha-kāsa iti| saṅgrahe tu (sū.a.- 30)-"dhūmo hi śirokṣikarṇaśūlābhiṣyandagauravārddhāvabhedakapīnasakāsaśvāsāsyavairasya- prasekavaisvaryapūtighrāṇamukhahidhmāgalarogadantaśūladaurbalyārucihanumanyāgraha- kṛmipakṣavadhakṣavathunāśabāhulyātinidrākrathanādijatrūrdhvagatavātakapha- vyādhiṣu praśamanāya prayujyate| tathā śiraḥkapālendriyamanobṛṃhaṇaprasādanāya ca| śītadravyanirvṛtto+api tvagnisaṃyogāduṣṇatayā pittaraktaviruddhaḥ|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| dhūmapānaprakaraṇaṃ sāmastyena nirūpitam|| 21||