Sarvāṅgasundarā

sarveṇa prakāreṇa netrabalāya-cakṣuḥsāmarthyāya, nasyādibhiryatnaṃ kuryāt| dṛṣṭiśceti ca hetau| yato dṛṣṭiryadi na syāttato jagadvividhamapi tamomayaṃ-andhakārarūpaṃ, ekarūpaṃ-ekalakṣaṇaṃ, sampadyata iti| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne tarpaṇapuṭapākavidhirnāma caturviṃśo+adhyāyaḥ samāptaḥ|| 24||