Āyurvedarasāyana

śrīgaṇeśāya namaḥ|

pṛṣṭhe kūrmatayā caturbhujatayā dormaṇḍale mandaraṃ ruddhvā kṣīrasamudramoṣadhibhṛtaṃ nirmathya niṣpāditaiḥ| ānītairamṛtairbhiṣaktamatayā yoṣittayā pāyitairdevānāmajarāmaratvamakarottasmai namo viṣṇave||1||
hemādriṇā caturvagacintāmaṇividhāyinā| taduktavratadānādisiddhyāṅgārogyasiddhaye||2||
kriyate+aṣṭāṅgahṛdayasyāyurvedasya sugrahā| ṭīkā carakahārītasuśrutādimatānugā|| 3||
carake haricandrādyaiḥ suśrute jaijjaṭādibhiḥ| ṭīkākārairna nirṇātamiha hemādgiṇoditam|| 4||
deśabhraṃśabhayādvicālya layinaḥ snehaiḥ pratāpaiḥ paraṃ pradrāvya prasṛtān praveśya parito durgodaraṃ drāktataḥ| ūrdhvādhogati nirgamayya madanairdantyādibhirvidviṣo doṣānadraḍhi rāmarājyamagadaṅkāreṇa hemādriṇā|| 5||
hemādrirnāma rāmasya rājñaḥ śrīkaraṇeṣvadhi| nanūbhau bhagavanniṣṭhaṣāṅguṇyakaraṇeṣvadhi|| 6||
sarveṣāṃ dvīpavarṇāṇāṃ meruruttarataḥ sthitaḥ| tadastu sarvottaratā hemādrau dṛśyate yataḥ|| 7||
sevyā hemādriṭīkeyamāyurvedarasāyanam| āyurvedātmanāṃ puṃsāṃ nirdoṣatvam hi nānyathā||8||
aṣṭāṅgahṛdayaṃ mukhyamanukte+aṣṭāṅgasaṅgrahaḥ| tantrāntarāṇi coktāni vaiṣamye vivṛtāni ca||9||

āyurvedaṃ vyācikhyāsuḥ śrīvāgbhaṭācāryaḥ prathamaślokeneṣṭadevatāṃ namaskaroti-rāgādirogāniti| sa cāpūrvavaidyaḥ| apūrvatvaṃ ca adbhutaśaktitvam| tacca jvarādivilakṣaṇānāṃ rogāṇāṃ ghātena| te ca rāgādayaḥ| śuddhasya cetaso rajastamobhyāṃ rañjanaṃ rāgaḥ| tadādayastanmūlāḥ kāmakrodhādayaḥ| jvarādivilakṣaṇatvamevāha-satatānuṣaktān, sarvakālamātmanā sambaddhān| nanu, jvarādayo+api kulodbhavāḥ evamityata āha-aśoṣakāyaprasṛtān, yāvantyātmanaḥ śarīrāṇi tāni sarvāṇyabhivyāpya sthitān| nanu, kulodbhavā api kuṣṭhārśomehādyā anantavyaktibhedenaivamityata āha-aśeṣān, sarvāneva yugapatpratidehaṃ sthitān| nanu, satkāryavādināṃ mate jvarādayo+api sūkṣmarūpeṇaivamityata āha-autsukyamohāratidān, autsukyam avicāryakāryapravṛttiḥ, moho vicārāśaktiḥ, aratiḥ asantoṣaḥ tā dadatyātmanaḥ samarpayantīti tathā| autsukyādīni svakāryaṇyadbhutāni samarpayantaḥ sarve sarvadeheṣu sarvadā ātmānaṃ kleśayantīti jvarādivilakṣaṇā eva rāgādirogāḥ| jaghāneti mokṣaśāstrapraṇayanena vadhopāyaṃ darśitavān| na tu svayaṃ hatavan| tathā hyadhunā kāmādyadarśanaṃ syāt||