Āyurvedarasāyana

adhyāyārthamupasaṃharati-itīti| ācāraḥ-śiṣṭānumato vyavahāraḥ| samāseneti dharmaśāstrāpekṣayā, na tvāyurvedāntarāpekṣayā, nyūnatvadoṣāpatteḥ, vistaratvapratijñābhaṅgāpatteśca| ācāraphalamāha-yamiti| eśvaryaṃ-apratihataśaktitvam| śāśvatān lokān-viṣṇulokādīn| saṅgrahe tu (sū. a. 3)- "brāhmo muhūrta uttiṣṭhet jīrṇājīrṇe nirūpayan| rakṣārtha māyuṣaḥ svastho jātavegaḥ samutsṛjet|| udaṅmukho mūtraśakṛddakṣiṇābhimukho niśi| vācaṃ niyamya prayataḥ saṃvītāṅgo+avaguṇṭhitaḥ|| pravartayetpracalitaṃ na tu yatnādudīrayet| nāmedhya mārgamṛdbhasmagosthānākīrṇagomaye|| purāntikāgrivalmīkaramyotkṛṣṭacitidrume| na nārīpūjyagorkenduvāyyannāgnijalaṃ prati|| na cātiraskṛtya mahīṃ, bhayāśaktyostu kāmataḥ| niḥśalyāduṣṭamṛtpiṇḍīparimṛṣṭamalāyanaḥ| abhyuddṛtābhiḥ śucibhirmṛdbhiradbhiśca yojayet|| lepagandhāpahaṃ śaucamanutpatitabindubhiḥ| spṛṣṭvā dhātūnmalānaśru vasākeśanakhāṃśvayutān|| srātvā bhoktumanā bhuktvā suptvā kṣutvā surārcane| rathyāmākramya cācāmedupaviṣṭa udaṅmukhaḥ| prāṅmukho vā viviktastho na bahirjānu nānyadṛk| ajalpannuttarāsaṅgī svacchairaṅguṣṭhamūlagaiḥ|| noddhṛtairnānato nodhva nāgnipakvairna pūtibhiḥ| na phenabudbudakṣārairnaikahastārpitairjalaiḥ|| nārdraikapāṇirnāmedhyahastapādo na śabdavat| likhedanusukhaṃ jihvāṃ jihvānirlekhanena ca| tathā+asya malavairasyagandhā jihvāsyadantajāḥ rucivaiśadyalaghutā na bhavanti bhavanti ca|| praṇamya devān vṛddhāṃśca maṅgalāṣṭaśataṃ śubham| śṛṇvan kāñcanavinyastaṃ sarpiḥpaśyedanantaram|" (saṅgrahe śā. a. 12)-"dadhighṛtamadhulājapuṣpākṣatodumbarāśvatthamuktāmaṇi chatradūrvākuśādarśakanyādhvajasyandanāṣṭāpadākṣāḥ nṛpaśrītarubhadrapīṭhāni, sasyāni, matsyāḥ, hayāḥ, haṃsacāṣā, vṛṣaḥ kesarī, dakṣiṇāvartaśaṅkhābjasiddhārthakāḥ, rocanā, svastikastoraṇaṃ, kīcakā veṇavaḥ, varuṇamadhu, madāsiktagaṇḍo gajaḥ, toyalambo+ambudaḥ, pūrṇakumbho, haridrādririndraḥ, phalānyāmamāṃsaṃ, sitaṃ cāmaraṃ, gauḥ savatsā, aṅganā putriṇī, mānuṣaṃ vardhamānaṃ, sahasraṃ narāṇāṃ, prayuktāni yānāni, dhanvantarirvāmano, brāhmaṇo, bhūmirabhyuddṛtā, siddhamannaṃ, varāhaśca toyātthitaḥ, trinayanamadhusūdanaskandapadmāsanāḥ, lokapālāḥ, surāḥ, khaṃ, diśo+agniḥ, sarāṃsi, sravantyaḥ, samudrāḥ, makhāḥ, māruto, jyotiṣaṃ, dharmaśāstrāṇi, tīrthāni, kāvyaṃ, dharmārthakāmāmṛtaṃ, vālakhilyādayo, vedavākyaṃ, nidhiḥ, kaustubhaḥ, kāñcanaṃ, māṇibhadraḥ, sumeruḥ, priyaṅguḥ, pradīpo, vacā, modakau, ditiraditirarundhatī, buddhiḥ, sāvitryumā+a+aśagaṅgā, śacī, devasenā, sudhā, śāntirlakṣmīḥ, sarasvatyapatya, kṣamā, svastiśabdo, vaṣaṭkāraḥ, oṃkārapuṇyāhadharmakriyāścaitadaṣṭottaraṃ maṅgalānāṃ śataṃ darśanātsparśanātkīrtanāccāśubhāni vyapohyārthasiddhiṃ diśatyuttamām"| aṣṭāpadaṃ-śāriphalam| akṣaḥ-pāśakaḥ| varuṇamadhu-vāruṇī surā| (saṅgrahe sū. a. 3)- "gandhamālyādikaṃ vṛṣyamalakṣmīghnaṃ prasādhanam| vāso na dhārayejjīrṇaṃ malinaṃ raktamulbaṇam|| mālyaṃna lambaṃ na bahirna raktaṃ jalajādṛte| naiva cānyena vidhṛtaṃ vastraṃ puṣpamupānahau|| uttiṣṭheta tato+atyarthamartheṣvarthānubandhiṣu| ninditaṃ dīrghamapyāyurasannihitasādhanam| kṛṣiṃ vaṇijyāṃ gorakṣāmupāyairguṇinaṃ nṛpam| lokadvayāviruddhāṃ ca dhanārthī saṃśrayetkriyām|| muktavegastu gamanasvapnāhārasabhāstriyaḥ| pāṇinā+a+alamya niṣkrāmedratnapūjyājyamaṅgalam|| prāvrutya paryaṭedrātrau na prāvṛtya śiro+ahani| madhyāhne sandhyayo rātrāvardharātre catuṣpatham|| na seveta, na śarvaryāṃ vṛkṣacaityāntacatvaram| na huṃkuryācchavaṃ , pūjyaṃ praśastānmaṅgalāni ca|| nāpasavyaṃ parikrāmennetarāṇyanudakṣiṇam| catuṣpathaṃ namaskuryātprajñātāṃśca vamaspatīn|| na vyālivyādhitāśastairnādāntakṣutpipāsitaiḥ| na chinnapucchairnaikākṣairgopṛṣṭhena ca na vrajet|| nātiprage+atisāyaṃ, vā na nabhomadhyage ravau| nāsannihitapānīyo nātitūrṇaṃ na santatam|| na śatruṇā nāviditairnaiko nādhārmikaiḥ saha| dadyādvartmārtavṛddhastrībhāricakridvijanmane|| cakrī-rathī| snānabhojanapānāni bāhyebhyo nācaretpuraḥ| (*nipātayenna loṣṭena na phalena phalaṃ drumāt|| na vāryamāṇaḥ praviśennādvāreṇa na cāsane| svayaṃ tiṣṭhet paragṛhe, yuktanidraṃ na bodhayet|| nācaret pāṇivākpādadṛṅmoḍhrodaracāpalam| triḥpakṣasya kacaśmaśrunakharomāṇi kartayet|| na svahastena dantairvā, snānaṃ cānu samācaret|) snānodakāvataraṇe svapnaṃ nagno na cācaret|| pañcapiṇḍānanuddhṛtya na snāyātparavāriṇi| nātmānamīkṣeta jale na taṭastho jalāśayam|| na pratisphālayedambu pāṇinā caraṇena vā| snātvā na mṛjyādgātrāṇi dhunuyānna śiroruhān|| nivasītārdra evāśu soṣṇīṣe dhautavāsasī| na tvambaraṃ pūrvadhṛtaṃ na ca tailavase spṛśet|| vāso+anyadanyacchayane nirgame devatārcane| dharmottarābhirarthyābhiḥ kathābhistriguṇātmabhiḥ|| madhyaṃ dinasya gamayadiṣṭaśiṣṭasahāyavān| na lokabhūpavidviṣṭaiḥ saṅgaccheta na nāstikaiḥ|| kalivairarucirna syāddhīraḥ sampadvipattiṣu| śrutādanyatra santuṣṭastatraiva ca kutūhalī|| kṣāntimān dakṣiṇo dakṣaḥ susamīkṣitakāryakṛt| hnīmān dhīmān mahotsāhaḥ saṃvibhāgī priyātithiḥ|| akṣudravṛttirgambhīraḥ sādhurāśritavatsalaḥ| (* dātā pitṛbhyaḥ piṇḍasya yaṣṭā hotā kṛpātmakaḥ|| anujñātā suvārtānāṃ dīnānāmanukampakaḥ| āśvāsakārī bhītānāṃ kruddhānāmanunāyakaḥ||) vittabandhuvayovidyāvṛttaiḥ pūjyā yathottaram| ātmadruhamamaryādaṃ mūḍhamujjhitasatpatham| sutarāmanukampeta narakārciṣmadindhanam|| parasya daṇḍaṃ nodyacchetkruddhonainaṃ nipātayet| anyatra putrācchiṣyādvā śāsanārhāddhitāśayaḥ|| nṛtyavāditragītādiṣūlbaṇāṃ nācaretkriyām| (*prasiddhakeśavāgveṣaśamasāntvaparāyaṇaḥ|) ūrdhvaṃ nābheḥ śarīrasya spṛśennādharavāsasā| na kuryānmithunībhūya śaucaṃ prati vilambanam| pāṇidvayena yugapatkaṇḍūyennātmanaḥ śiraḥ|| (*vahenna bhāraṃ śirasā yugapaccāgnivāriṇī|) pādaṃ pādena nākrāmenna kaṇḍūyenna śaucayet| na kāṃsyabhājane tau ca nopaviṣṭaḥ prasārayet|| nāsamiddhamupāsīta hutāśaṃ naiva cāśuciḥ| nānuvātaṃ na vivṛto na klānto nānyamānasaḥ|| dhamennāsyena na skandennādhaḥ kuryānna pādataḥ| na skandet-na vikiret| satataṃ na nirīkṣeta calasūkṣmāpriyāṇi ca|| nāpraśastaṃ na viṇmūtraṃ na darpaṇamamārjitam| nānyadapyatitejasvi na kruddhasya gurormūkham|| strīṃ na sravantīṃ nodakyāṃ na nagnāṃ nānyasaṅgatām| na patnīṃ bhojanasvapnakṣuttṛṭjṛmbhāsukhāsane|| śayītanaikaśayane na cāśnīyāttayā saha| tāmanīrṣyaṃśca gopāyet svairiṇīṃ nādhivāsayet|| nocchiṣṭastārakārāhutuhināṃśudivākarān| paśyenna yāyānna paṭhenna svapyānna spṛśecchiraḥ|| pāyayantīṃ carantīṃ vā nānyasmai gāṃ nivedayet| arkendupariveṣolkāśatakratudhanūṃṣi ca|| nānyaddevārcane kuryātkarma, dhāvenna varṣati| tithiṃ pakṣasya na brūyānnakṣatrāṇi na nirdiśet|| nātmano janmalagnarkṣadhanasāraṃ gṛhe malam| saśabdamanilaṃ hastabhrūnetrotkṣepaṇaṃ tyajet|| hīnānāryātinipuṇasevāṃ vigrahamuttamaiḥ| ārogyajīvitaiśvaryavidyāsusthitimānitām|| naikāhamapyadhivasedvāstu tacchāstragarhitam| na deśaṃ vyādhibahulaṃ

nāvaidyaṃ nāpyanāyakam|| nādharmijanabhūyiṣṭhaṃ nopasṛṣṭaṃ na parvatam| vaset prājyāmbubhaiṣajyasamitpuṣpatṛṇendhane|| subhikṣakṣematārogyapaṇḍitairmaṇḍite pure| nāmarāṇāṃ na siddhānāṃ śāstrāṇāṃ vā jugupsakaḥ|| ārādhakastrivargasya yathāyogyaṃ janasya ca| daśa karmapathān rakṣan jayedābhyantarānarīn|| paropaghātakriyayā varjayedarjanaṃ śriyaḥ| arthānāṃ bahvanarthānāmadātā+api hyasambhavāt|| svargāpavargavibhavānayatnenādhitiṣṭhati| sāyaṃ bhuktvā laghu hitaṃ samāhitamanāḥ śuciḥ|| śāstāramanusaṃsmṛtya śarvayāṃ cātha saṃviśet| deśe śucāvanākīrṇe dvitrāpta paricārakaḥ|| yuktopadhānaṃ svāstīrṇaṃ vistīrṇāviṣamaṃ sukham| jānutulyaṃ mṛdu śubhaṃ seveta śayanāsanam|| prāgdakṣiṇaśirāḥ pādāvakurvāṇo gurūn prati| pūrvāparaniśābhāge dharmamevānucintayan|| ādadīta sadā dehāditthaṃ sāramasārataḥ| bibhyatpratikṣaṇaṃ mṛtyorayathātathaceṣṭitāt|| ārogyavibhavaprajñāvayodharmakriyāvataḥ| sukhamāyurhitaṃ coktaṃ viparītaṃ viparyaye|| sarvatejonidhānaṃ hi nṛpa ityucyate bhuvi| adūṣayanmanastasmādbhaktimāṃstamupācaret|| paryastikopāśrayakopahāsavivādaniṣṭhīvanajṛmbhaṇāni| sarvāḥ prakṛtyabhyadhikāśca ceṣṭāstatsannidhāne parivarjayecca| sattvādyavasthā vividhāśca tāstāḥ samyak samīkṣyātmahitaṃ vidadhyāt| anyo+api yaḥ kaścidihāsti mārgo hitopadeśeṣu bhajeta taṃ ca||" iti| ityabaddhakramā vihārāḥ|

iti hemādriṭīkāyāmāyurvedarasāyane| dinacaryāprakaraṇam sāmastyena nirūpitam|| 2||