Sarvāṅgasundarā

anutsekaṃ kṛtvā-abhimānaṃ hitvā, sattvavān puruṣaḥ sukhaṃ sevate-anubhavati| tathā, adainyaṃ-kārpaṇyaṃ hitvā, duḥkhaṃ sevate-anubhavati| tapyamānastviti| turvyatireke bhinnakrame| rājasaḥ punaḥ puruṣaḥ tapyamāno+ahamevāmunā prakṛṣṭenānanyasādhāraṇena sukhena sukhityevaṃ sukhaṃ sevate| ahaṅkārākrāntamānaso+ahamevedaṃ duḥkhaṃ soḍhuṃ śakta ityevaṃ rājaso naro duḥkhamanubhavati| tāmasaḥ punaḥ puruṣo naiva sukhaṃ sevate, na duḥkham, atyantamūḍhatvāt| nāsau sukhena sukhī, na ca duḥkhena duḥkhī, prāptatṛtīyāvastho yathā puruṣaḥ| evaṃ dvandvaprakṛtirapi sukhaṃ na sevate nāpi duḥkham, atyantamūḍhatvāt| samasattvādiprakṛtistvanutsikto+adīnaḥ san sukhaduḥkhe sevate|