Sarvāṅgasundarā

āyuśca puṇyaṃ cobhayaṃ ca, prakṛtatvādāyuḥpuṇyayorubhayosteṣāmāyuḥpuṇyobhayānāṃ kṣaya āyuḥpuṇyobhayakṣayaḥ, tasmādāyuḥpuṇyobhakṣayāt maraṇaṃ prāṇināṃ-śarīriṇāṃ, dṛṣṭaṃ-upalabdhaṃ, munīndraiḥ| tatra sarvopakaraṇasampannāmapi samyagvāhyamānarathavadupabhogavaśena yathocitapramāṇāyuḥkṣayādyanmaraṇaṃ jāyate, tadāyuḥkakṣayāditi bodhyam| jyotiḥśāstravidbhirjātakaparikalpitaniyatāyuṣāmanyeṣāṃ ca yadāhārādyabhāvena maraṇaṃ, tatpuṇyakṣayādbodhyam| yatrāyuḥkṣayo yathāvallakṣito dṛśyate, tathaiva ca puṇyakṣayaḥ, tadubhayakṣayānmaraṇaṃ bodhyam| na caitadeva hetutrayamāyuḥpuṇyobhayakṣayalakṣaṇaṃ śarīriṇāṃ maraṇe kāraṇam| kintarhi ? anyadapi vidyata ityāha-tayorityādi| nanu, āyuḥpuṇyobhayakṣayātmakaṃ lakṣaṇatritayaṃ prakṛtam| tataśca teṣāmiti nirdeśaḥ prāptaḥ| naitadevam| iha hyāyuḥpuṇyayoreva parāmarśaḥ sarvanāmnāyukto na tu tṛtīyasya hetoḥ, tadātmakatvādubhayasya| ataḥ 'tayorapyakṣayāt' iti yukto dvayornideśaḥ| tayoḥ-āyuḥpuṇyayoḥ, ahānito+api maraṇaṃ dṛṣṭam| yasmāddīrghāyuṣopetānāṃ tathā puṇyavattvalakṣaṇaṃ yatsarvopakaraṇatvaṃ tatsampannānāmasevyodbhūtam| viṣamaṃcaṇḍamātaṅguturaṅgagomahiṣadurgandhavegaśvabhraprapātakesarīsarīsṛpādisevanaṃ, na tatpariharantyevaṃ śīlaṃ yeṣāṃ te viṣamāparihāriṇaḥ, teṣāṃ yanmaraṇaṃ tadviṣamāpariharaṇādbhavati| yadyapyāyuḥkṣayādeva sarvaṃ maraṇam, tathā+api puṇyakṣayaviṣamāpariharaṇābhyāmāyuḥkṣayasyaiva kāraṇabhūtatvādevamuktam| tadevaṃ vidyamānāyuṣṭve tathā sarvopakaraṇasampannatve viṣamamapariharatāṃ yanmaraṇaṃ tadviṣamāparihāriṇāṃ bodhyam| bāhyavāhakadoṣādikāraṇarathavināśasadṛśamiti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne vikṛtivijñānīyo nāma pañcamo+adhyāyaḥ samāptaḥ|| 5||