Sarvāṅgasundarā

dūtaḥ-strīpuruṣādirya ātureṇa preṣyate sa kathyate| dūta ādiryeṣāṃ te dūtādayaḥ| ādigrahaṇādvaidyasya gṛhānnirgaccataḥ pathi gaccato yāvadāturagṛhe praveśaḥ, praviṣṭasyāpi yāni śubhā śubhasūcakāni nimittāni dṛśyante śrūyante ca, teṣāṃ parigrahaḥ| dūtādīnāṃ vijñānaṃ dūtādivijñānam| yathaite dūtādayaḥ śubhā ete+aśubhā iti viśiṣṭaṃ-niścitaṃ, jñānaṃ-avabodhaḥ, paricceda ityarthaḥ| tasmai hito dūtādivijñānīyaḥ| śeṣaṃ pūrvavadvyākhyeyam|