Sarvāṅgasundarā

iti-parisamāptau| atra-asminsthāne, yato-yasmāt, śarīrasya janma samyak-aviparītaṃ garbhāvakrāntyādibhiścaturbhiradhyāyaiḥ prasaktānuprasaktikayā, udahṛtam| maraṇaṃ-vikṛtivijñānīyākhyena tathā dūtādivijñānīyākhyena ca| tataḥ-śarīrasya janmamaraṇodāharaṇāt kāraṇāt, idaṃ sthānaṃ śārīramucyate| yadyapi sarva āyurvedākhyo granthaḥ śarīramadhikṛtya pravṛttaḥ, tathā+apīdaṃ sthānaṃ sākṣājjanmamaraṇacintanāccarīrasya prādhānyena śārīraṃ sthānamucyata iti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracittāyāmaṣṭāṅgahṛdaya- ṭīkāyaṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne dūtā- divijñānīyo nāma ṣaṣṭho+adhyāyaḥ samāptaḥ|| 6||