Sarvāṅgasundarā

saha pūrvarūpaiḥ-"svedo+aṅgagandhaḥ" (ślo. 38) ityādibhirvartante+anavarataṃ kṛtvā+anubadhyante ye te sapūrvarūpā asādhyāḥ| sarveṣāṃ pūrvarūpāvyabhicāre+api viśeṣaṇaṃ sākalyaprāpaṇārtham| sarvaiḥ pūrvarūpaiḥ saha ye vartante te kaphamehāḥ pittamehāścāsādhyāḥ, sādhayitumaśakyatvāt| upalakṣaṇaṃ cedam,-apare+api hi rogāḥ sapūrvarūpāḥ prāyeṇāsādhyā eva| tathā krameṇa kaphānupūrvyā ye vātakṛtā mehāste+asādhyāḥ| nanu, vātakṛtā mehā asādhyā iti prāguktameva, tatkimanena granthena ? iti| brūmaḥ| akrameṇa prathamameva ye vātotpannāste tyājyā iti pūrvamuktam| iha tu krameṇa prathamaṃ kaphapramehāstataḥ pittapramehāstataḥ kālena ta eva ye vātapramehāḥ sampannāste pūrvaṃ kaphapramehatvātsādhayitumapi śakyanta ityāśaṅkāyāṃ krameṇa ye vātakṛtāste+asādhyā ityuktam| pittakṛtāstvasapūrvarūpā api yāpyā asamakriyatvāditi prāṅnirdiṣṭam| teṣāṃ yadi medo nātiduṣṭaṃ bhavettadā te+api yāpyāḥ santaḥ sādhyā bhavanti| medo nātiduṣṭamityanenaitajjñāpayati,-sarvameheṣu medoduṣṭiravaśyaṃbhāvinīti| mehino rājayakṣmiṇaśca keśanakhātivṛddhiḥ kiṭṭabāhulyādbhavati, rogasvabhāvādityanye| vṛttānyupajātisaṃjñāni| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne pramehanidānaṃ nāma daśamo+adhyāyaḥ samāptaḥ|| 10||