Sarvāṅgasundarā

yato+asau vāyurviśvakarmā, viśvāni-śarīrajananavardhanadhāraṇabhañjanaśoṣaṇādīnyarthānarthakaraṇāni, karmāṇi yasya sa viśvakarmā| kasmādviśvakarmā ? ityāha-viśvātmā, viśveṣāṃ-śubhāśubhānāṃ, ātmā-hetuḥ| hetvartho+atrātmaśabdaḥ| nanu, viśvātmeti kathaṃ jñāyate ? ityāha-viśvarūpa iti| yato viśvarūpaṃ-bāhyādhyātmikākhyaṃ, yasya sa evam| tathā, prajāpatiḥ-prajānāṃ pālakaḥ| tathā, sraṣṭā-prakṛtatvādviśvasya| tathā, dhātā-viśvasya dhārakaḥ, tathā hi-bāhyo loko vāyumaṇḍalena dhāryate, satyaloko+api prāṇāpānādibhiḥ| kasmādviśvarūpaḥ ? yasmādvibhuḥ, atastadarthānarthakaraṇe prabhurivetyarthaḥ| kasmātprajāpatiḥ ? yasmādviṣṇuḥ,-vyāpī| "viṣlṛ-vyāptau" ityasyauṇādike nupratyaye viṣṇuśabdaḥ| saṃhartā-bāhyādhyātmikasargasaṃharaṇāt| mṛtyuḥ-yamarūpaḥ, tatkāryakaraṇāt| tathā, antako-yamabhaṭṭāraka eva sākṣāt| yataścaivamatastadaduṣṭau-tasyāprakope, sadā-sarvakālaṃ, yatitavyam|