Āyurvedarasāyana

sarveṣāṃ miśrībhāvāt saṅkīrṇāśanādibhiśca sannipātaḥ prakupyati| saṅkīrṇāśanaṃ-apāṅkteyaiḥ saha bhojanam, samaśanaṃ ca| ajīrṇabhojanaṃ-ajīrṇahetudviṣṭaviṣṭabhyādi bhojanam| annaparivartanāt-krītānnabhojanādasātmyabhojanāñca| duṣṭāmāt-doṣaduṣṭāpakvānnarasāt| parvatāśleṣāt-parvatāsannavananivāsāt| mithyopacārataḥ-prasūtānām| saṅgrahe tu (ni.a.1)-"mandakadadhiyāvakasarśapalakucāmaphalāsātmyauṣadhigandhāghrāṇānārtava- durdinarasāyanasnehasvedavirecanādimityāyogebhyaḥ pūrvakṛtānāṃ pāpānāṃ ca karmaṇāṃ pariṇāmāt|" ityadhikam|