Sarvāṅgasundarā

samprāptimāha-pratirogamiti| rogādhiṣṭhānagāminīḥ-rogotpattisthānāni gatāḥ| rasāyanīḥ-nāḍīḥ| saṅgrahe tu (ni. a.1) - "ādhānajanmanidhanapratyarākhyavipatkare| nakṣatre vyādhirutpannaḥ kleśāya maraṇāya vā|| janmanakṣatrādgaṇyamāneśu navakeṣu prathamatṛtīyapañcamasaptamāni-janmavipatkarapratyaranidhanasaṃjñāni| janmai(nmanai)va dvitīyatṛtīyamānavakasthaṃ-ādhānam| jvarastu jātaḥ ṣaḍrātrādiśvinīṣu nivartate| bharaṇīṣu tu pañcāhāt, saptāhāt kṛttikāsu ca|| trisaptarātrādathavā, rohiṇyāmaṣṭarātrataḥ| ekādaśādvā divasānmṛge ṣaṇṇavarātrayoḥ|| pañcāhānmṛtyurārdrāyāṃ tripakṣe saṃśayo+athavā| punarvasau pravṛttastu jvaro+apaiti trayodaśāt|| divasātsaptaviṃśadvā vdyahātsaptāhato+athavā| puṣye śleṣāsu maraṇaṃ cireṇāpi, maghāsu tu|| avaśyaṃ svāsthyamāpnoti dvādaśāhānmṛto na cet| phalgunyoḥ pūrvayormṛtyuranyayostu dine+aṣṭame|| navame+ahnyekaviṃśe vā jvaraḥ saumyatvamṛcchati| hastena, saptame śāntiścitrāyāmaṣṭame+athavā|| punaścitrāgame svātau daśāhādathavā tribhiḥ| pakṣairmṛtyuṃ viśākhāsu dvāviṃśe+ahani nirdiśet| navame+ahni ha cecchāntirmaitre mṛtyustataḥ param| jyeṣṭhāyāṃ pañcame mṛtyurūrdhvaṃ vā dvādaśāt sukham|| syāsthyaṃ daśāhānmūlena trisaptāhe+athavā gate| pūrvāṣāḍhāsu navame tato+anyāsu tu māsataḥ|| aṣṭābhirathavā māsairnavabhirvā bhavecchivam| [jvarasu śravaṇe yāti śāntimekādaśāhataḥ||] endre+aṣṭāhāddhaniṣṭhāsu daśāhādvāruṇeṣu tu| ṣaḍahe dvādaśāhe vā mṛtyurbhādrapdāsu tu|| uttarāsu dvisaptāhātpraśamo, revatīṣu tu| catūrātre+aṣṭarāṭre vā kṣemamityāha śaunakaḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| sarvaroganidānaṃ ca kathitaṃ ca samāsataḥ|| 1||