Sarvāṅgasundarā

balino-balavataḥ puṃso na striyāḥ, yadutpannamūrdhvagaṃ raktapittaṃ tatsādhayet-upakramet| tathā yadevordhvagamavegaṃ-avegavat, tathaiko doṣaḥ-kaphākhyaḥ, anugaḥ-anubalo, yasya tadekadoṣānugam| nidāne+apyuktam (hṛ.ni.a.3/8)-"ūrdhvaṃ sādhyaṃ kapādyasmāt" iti| tathā navaṃ-acirotpannaṃ, tathā yatsukhe kāle- tadvyādhipratipakṣabhūte hemante śiśire vā jātaṃ, tathā yannirupadravaṃ-vikṛtavijñānīyādhyādhyāyoktaiḥ (hṛ.śā.a.5/74)" raktapittaṃbhṛśaṃ raktaṃ" ityādigranthanirdiṣṭairupadravai rahitam| ato lakṣaṇādyadviparyayalakṣaṇamūrdhvagamapi raktapittaṃ tadarthādasādhyaṃ yāpyaṃ vā syāditi gamyate|