Āyurvedarasāyana

pittajvarauṣadhaṃ kṣatakṣīṇoṣadha ca raktāpitta+atidiśati-yacceti| vaṅgasene tu (rakta. ślo.81)- "nāsāpravṛttarudiraṃ ghṛtabhṛṣṭṃ ślakṣṇapiṣṭamāmalakam| seturiva toyavegaṃ ruṇaddhi mūrndhni pralepena|| raso dāḍīmapuṣpasya dūrvārasasamanvitaḥ| alaktakarasopesrayaṃ nāsāpuṭe bhiṣak|| yojayennāśayet kṣipraṃ tridoṣamapi dāruṇam| nāsāraktaṃ pravṛttaṃ tu hanyāditi kimadbhutam|| dūrvābhayādāḍimapuṣpakāṇāṃ lākṣāmalakyoḥ svarasena nasyam| [ dinatrayaṃ yaḥ kurute prabhāte nāsāsṛjaṃ nāma rujaṃ nihanti|| śyāmāśvamoraṭānantāśakarābhiḥ śṛtaṃ ghṛtam| sarvadoṣaharaṃ hṛdyaṃ nasyaṃ ] nāsāgate+asṛji|| aśvaḥ-aśvakandaḥ| dūrvā bhavyafalaṃ māṣaḥ kulatthā vaṃśapatrikāḥ| jalasthalodbhavau karṇamoṭakau kharamañjarī|| daṇḍotpalasya mūlaṃ ca niṣvkāthyāṣṭaguṇe+ambhasi| tatpādaśeṣitaṃ tailaṃ tulyaṃ kṛtvā vipācayet| tattailaṃ pratimarśena ānāhākhyaṃ gadaṃjayet||" iti| iti nāsārudhiram| iti hemādriṭīkāyāmāyurvedarasāyane| raktapitttaprakāraṇaṃ sāmastyena nirūpitam||