Sarvāṅgasundarā

etadannaṃ prakṛtyā[eva]-svabhāvenaiva, viruddhamapathyam yathā-karamardakadadhisarṣapaśākaphāṇitaśuṣkamāṃsavirūḍhakāmamūla-kalakucādikam| saṃyogaviruddhaṃ yathā-kṣīramamlena saha, ānūpamāmiṣaṃ māṣaiḥ saha, ityādi| saṃskāraviruddhaṃ yathā-hārītamāṃsaṃ hāridraśūlaprotaṃ hāridravahninā pācitamityādi| evamidaṃ prakṛtyā diviruddhaṃ saṃyogasya saṃskārasya ca vaśena-sāmarthyena, cedaṃ viruddham| ādigrahaṇānmātrākālādiparigrahaḥ| tatra mātrāviruddhaṃ yathā-madhughṛtaṃ samāṃśam| kālavaśenedaṃ yathā-rātriparyuṣitā kākamācī| pātravaśenedaṃ yathā-kāṃsye daśāhamuṣitam sarpiḥ| ityādyavijñāya-abuddhvā+aparyālocya, yatheṣṭaceṣṭāḥ-yathābhilāṣamā hāramāsevamānāḥ, yaccaranti sā+agnibalasya śaktiḥ-sāmarthyam| yata evaṃ tasmādagniṃ pālayet, sarvayatnaiḥ-akhilakriyānuṣṭhānaiḥ, tasmin-agnau, naṣṭe-kṣīṇe, nā-puruṣo, nāśaṃ yāti| doṣairgraste vahnau nā-puruṣo, rogasaṅghairgrasyate-pīḍyate| yukte-svasthe, punaragnau nīrujo dīrghajīvī ca bhavediti| upajātiśālinyau vṛtte| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne grahaṇīdoṣacikitsitaṃ nāma daśamo+adhyāyaḥ samāptaḥ|| 10||