Sarvāṅgasundarā

yato-yasminpārṣve, gado vidyate tatpārṣvasthasyāṅguṣṭhasyopari pṛṣṭhe snāva pītaṃ yattantutulyam| tat snāvotkṣipyārdhenduvakriyā sūcyā tiryak śittvā+anantaraṃ taddahedityeke vadanti| anya ācāryā evamāhuḥ| tataḥ pārṣvāt yato+asau gadastiṣṭhati tato yadanyatpārṣvaṃ tasmin pārṣve+aṅguṣṭhasyopari yatsnāva tathāvidhaṃ yattatpūrvavat dahediti| anye tvevaṃ vadanti,-anāmikāyā aṅgulerupari yatsnāva tathārūpaṃ tatpūrvavaddahediti| anyairācāryairvātakaphaje gulme plīhni ca eṣaḥ (ayaṃ) eva-anantarokto, vidhiḥ smṛtaḥ| tathā viṣvācyāṃ-vātavyādhiviṣeṣe, yato yasmin pārṣve+asau gadastasmin pārṣve kaniṣṭhikānāmikayorupari yatsnāva pītaṃ tantusamaṃ tadutkṣipya tiryak śittvā dahediti| iti ṣrīmṛgāṅkadattaputraṣrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne vidradhivṛddhicikitsitaṃ nāma trayodaṣo+adhyāyaḥ samāptaḥ|| 13||