Sarvāṅgasundarā

pāṇḍvāturaḥ kalyāṇakākhyaṃ (hṛ. u. a. 6|27) , sarpirādau pibet| ādāvityanenaitadgamayati,-asmin vyādhau prādhānyena pittacikitsā kāryā, tadanu vātakaphayoḥ| tathā ca pittasyaivaitadvyādhikartṛtve prādhānyam| ata eva ca nidāne+adhyagīṣṭa (hṛ. ni. a. 13|1)- "pittapadhānāḥ kupitāḥ" ityādi| tasmāt pittasyopaśāntyai sarpiḥpānaṃ yuktam| pañcagavyaṃ ghṛtaṃ-apasmārapratiṣedhoktam (hṛ. u. a. 7|20)| mahātiktaṃ-kuṣṭhacikitsitoktam (hṛ. ci. a. 19|8)| āragvadhādigaṇena (hṛ. sū. a. 15|17) vā pakvaṃ ghṛtaṃ pibet|