Sarvāṅgasundarā

ekataḥ-ekasmiṃṣcikitsāpakṣe, sarvakarmāṇi-yathānirdiṣṭāni, raktamokṣaṇamekataḥ-ekasmin pakṣe| evaṃ visarpoddiṣṭayā sarvacikitsayā raktamokṣaṇasya ca visarpaṣamane tulyatvāt| nanu, kathametatsyāt ? ityāha- sa0-yasmādvisarpaḥ sarvo raktapittenāsaṃsṛṣṭaḥ-asambaddho, na jāyate, na kadācidraktapittābhyāmantareṇotpadyata ityarthaḥ| asya ca-visarpasya, raktamevāṣrayo nānyaḥ| ataḥ-asmāt, bahuṣo-bahūn, raktameva haret|