Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-siddauṣadhādidhāraṇamāha-auṣadhaya iti| saṅgrahe tu (ci.a. 2)-"kṛtyā trivargasaṃyuktā ruḍnidrādivinodinī| śāstraṃ vicitraṃ śṛṇuyānna pretavyādhitāśrayam|| manobhirāmaviṣayaṃ vacanaṃ hlādi dakṣiṇam| mātaraṃ pitaraṃ devān vaidyān viprān haraṃ harim|| pūjayecśīlayeddānadamasatyadayārjavān| dhārayecca śucirmūrdhnā maṇiratnamahauṣadhīḥ|| āryāvalokitaṃ parṇaśabarīmaparājitām| praṇamedāryatārāṃ ca sarvajvaranivṛttaye| japaṃstathā gatoṣṇīṣaṃ sarvavyādhicikitsitam| āgantudoṣasahajaiḥ sarvarogairvimucyate||" iti|| iti hemādriṭīkāyāmāyurvedarasāyane| jvaraprakaraṇaṃ nāma samastyena nirūpitam|| 1||