34
Ah.1.6.040a na bhuktvā na dvi-jaiś chittvā saktūn adyān na vā bahūn |
Ah.1.6.040c piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭi-dūṣaṇaḥ || 40 ||
Ah.1.6.040and1a raukṣyād viṣṭambhate koṣṭhe viṣṭambhi-tvād vidahyate |
Ah.1.6.040and1c vidāhāt kurute glāniṃ piṇyāko niśi sevitaḥ || 40+1 ||
Ah.1.6.041a vesavāro guruḥ snigdho balopacaya-vardhanaḥ |
Ah.1.6.041c mudgādi-jās tu guravo yathā-dravya-guṇānugāḥ || 41 ||
Ah.1.6.042a kukūla-karpara-bhrāṣṭra-kandv-aṅgāra-vipācitān |
Ah.1.6.042c eka-yonīl̐ laghūn vidyād apūpān uttarottaram || 42 || 81
Ah.1.6.043a hariṇaiṇa-kuraṅgarkṣa-gokarṇa-mṛgamātṛkāḥ |
Ah.1.6.043c śaśa-śambara-cāruṣka-śarabhādyā mṛgāḥ smṛtāḥ || 43 ||
Ah.1.6.044a lāva-vārtīka-vartīra-raktavartmaka-kukkubhāḥ |
Ah.1.6.044c kapiñjalopacakrākhya-cakora-kurubāhavaḥ || 44 || 82
Ah.1.6.045a vartako vartikā caiva tittiriḥ krakaraḥ śikhī |
Ah.1.6.045c tāmra-cūḍākhya-bakara-gonarda-giri-vartikāḥ || 45 || 83
Ah.1.6.046a tathā śārapadendrābha-varaṭādyāś ca viṣkirāḥ |
Ah.1.6.046c jīvañjīvaka-dātyūha-bhṛṅgāhva-śuka-sārikāḥ || 46 || 84
Ah.1.6.047a laṭvā-kokila-hārīta-kapota-caṭakādayaḥ |
Ah.1.6.047c pratudā bheka-godhāhi-śvāvid-ādyā bile-śayāḥ || 47 ||
Ah.1.6.048a go-kharāśvataroṣṭrāśva-dvīpi-siṃharkṣa-vānarāḥ |
Ah.1.6.048c mārjāra-mūṣaka-vyāghra-vṛka-babhru-tarakṣavaḥ || 48 ||
  1. Ah.1.6.042v/ 6-42av kukūla-kharpara-bhrāṣṭra- 6-42bv -kaṭv-aṅgāra-vipācitān 6-42dv apūpāṃs tu yathottaram
  2. Ah.1.6.044v/ 6-44bv -raktavartmaka-kurkubhāḥ
  3. Ah.1.6.045v/ 6-45cv kukkuṭo bakaraḥ kaṅka- 6-45cv tāmra-cūḍākhya-varaka-
  4. Ah.1.6.046v/ 6-46bv -vāraṭādyāś ca viṣkirāḥ 6-46bv -vāraṭāś ceti viṣkirāḥ 6-46bv -varaṭāś ceti viṣkirāḥ