35
Ah.1.6.049a lopāka-jambuka-śyena-cāṣa-vāntāda-vāyasāḥ |
Ah.1.6.049c śaśaghnī-bhāsa-kurara-gṛdhrolūka-kuliṅgakāḥ || 49 || 85
Ah.1.6.050a dhūmikā madhuhā ceti prasahā mṛga-pakṣiṇaḥ |
Ah.1.6.050c varāha-mahiṣa-nyaṅku-ruru-rohita-vāraṇāḥ || 50 ||
Ah.1.6.051a sṛmaraś camaraḥ khaḍgo gavayaś ca mahā-mṛgāḥ |
Ah.1.6.051c haṃsa-sārasa-kādamba-baka-kāraṇḍava-plavāḥ || 51 ||
Ah.1.6.052a balākotkrośa-cakrāhva-madgu-krauñcādayo 'p-carāḥ |
Ah.1.6.052c matsyā rohita-pāṭhīna-kūrma-kumbhīra-karkaṭāḥ || 52 ||
Ah.1.6.053a śukti-śaṅkhodra-śambūka-śapharī-varmi-candrikāḥ |
Ah.1.6.053c culūkī-nakra-makara-śiśumāra-timiṅgilāḥ || 53 || 86
Ah.1.6.054a rājī-cilicimādyāś ca māṃsam ity āhur aṣṭa-dhā |
Ah.1.6.054c yoniṣv ajāvī vyāmiśra-go-cara-tvād a-niścite || 54 ||
Ah.1.6.054.1and1a mṛgyaṃ vaiṣkirikaṃ kiṃ ca prātudaṃ ca bile-śayam |
Ah.1.6.054.1and1c prāsahaṃ ca mahā-mṛgyam ap-caraṃ mātsyam aṣṭa-dhā || 54-1+1 ||
Ah.1.6.055a ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau |
Ah.1.6.055c tatra baddha-malāḥ śītā laghavo jāṅgalā hitāḥ || 55 ||
Ah.1.6.056a pittottare vāta-madhye sannipāte kaphānuge |
Ah.1.6.056c dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ || 56 ||
Ah.1.6.057a īṣad-uṣṇa-guru-snigdhā bṛṃhaṇā vartakādayaḥ |
Ah.1.6.057c tittiris teṣv api varo medhāgni-bala-śukra-kṛt || 57 ||
  1. Ah.1.6.049v/ 6-49cv śaśāri-bhāsa-kurara-
  2. Ah.1.6.053v/ 6-53av śukti-śaṅkhodru-śambūka- 6-53cv cullakī-nakra-makara-