32
Ah.1.6.022a gurūṣṇo 'nila-hā svāduḥ śukra-vṛddhi-vireka-kṛt |
Ah.1.6.022c phalāni māṣa-vad vidyāt kākāṇḍolātmaguptayoḥ || 22 ||
Ah.1.6.023a uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ |
Ah.1.6.023c alpa-mūtraḥ kaṭuḥ pāke medhāgni-kapha-pitta-kṛt || 23 || 77
Ah.1.6.024a snigdhomā svādu-tiktoṣṇā kapha-pitta-karī guruḥ |
Ah.1.6.024c dṛk-śukra-hṛt kaṭuḥ pāke tad-vad bījaṃ kusumbha-jam || 24 ||
Ah.1.6.025a māṣo 'tra sarveṣv avaro yavakaḥ śūka-jeṣu ca |
Ah.1.6.025c navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam || 25 || 78
Ah.1.6.026a śīghra-janma tathā sūpyaṃ nis-tuṣaṃ yukti-bharjitam |
Ah.1.6.026c maṇḍa-peyā-vilepīnām odanasya ca lāghavam || 26 ||
Ah.1.6.026.1and1a yava-godhūma-māṣāś ca tilāś cābhinavā hitāḥ |
Ah.1.6.026.1and1c purāṇā vi-rasāḥ sūkṣmā na tathārtha-karā matāḥ || 26-1+1 ||
Ah.1.6.027a yathā-pūrvaṃ śivas tatra maṇḍo vātānulomanaḥ |
Ah.1.6.027c tṛḍ-glāni-doṣa-śeṣa-ghnaḥ pācano dhātu-sāmya-kṛt || 27 ||
Ah.1.6.028a sroto-mārdava-kṛt svedī sandhukṣayati cānalam |
Ah.1.6.028c kṣut-tṛṣṇā-glāni-daurbalya-kukṣi-roga-jvarāpahā || 28 ||
Ah.1.6.029a malānulomanī pathyā peyā dīpana-pācanī |
Ah.1.6.029c vilepī grāhiṇī hṛdyā tṛṣṇā-ghnī dīpanī hitā || 29 ||
Ah.1.6.030a vraṇākṣi-roga-saṃśuddha-dur-bala-sneha-pāyinām |
Ah.1.6.030c su-dhautaḥ prasrutaḥ svinno '-tyaktoṣmā caudano laghuḥ || 30 ||
  1. Ah.1.6.023v/ 6-23av uṣṇas tvacyo hima-sparśaḥ
  2. Ah.1.6.025v/ 6-25bv yavakaḥ śūka-jeṣv api 6-25dv laghu varṣoṣitaṃ ca yat