33
Ah.1.6.031a yaś cāgneyauṣadha-kvātha-sādhito bhṛṣṭa-taṇḍulaḥ |
Ah.1.6.031c viparīto guruḥ kṣīra-māṃsādyair yaś ca sādhitaḥ || 31 || 79
Ah.1.6.032a iti dravya-kriyā-yoga-mānādyaiḥ sarvam ādiśet |
Ah.1.6.032c bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇa-hā rasaḥ || 32 ||
Ah.1.6.033a maudgas tu pathyaḥ saṃśuddha-vraṇa-kaṇṭhākṣi-rogiṇām |
Ah.1.6.033c vātānulomī kaulattho gulma-tūṇī-pratūṇi-jit || 33 ||
Ah.1.6.033and1a a-kṛtaṃ kṛta-yūṣaṃ ca tanu saṃskāritaṃ rasam |
Ah.1.6.033and1c sūpam amlam an-amlaṃ ca guru vidyād yathottaram || 33+1 ||
Ah.1.6.034a tila-piṇyāka-vikṛtiḥ śuṣka-śākaṃ virūḍhakam |
Ah.1.6.034c śāṇḍākī-vaṭakaṃ dṛṅ-ghnaṃ doṣalaṃ glapanaṃ guru || 34 ||
Ah.1.6.035a rasālā bṛṃhaṇī vṛṣyā snigdhā balyā ruci-pradā |
Ah.1.6.035c śrama-kṣut-tṛṭ-klama-haraṃ pānakaṃ prīṇanaṃ guru || 35 ||
Ah.1.6.036a viṣṭambhi mūtralaṃ hṛdyaṃ yathā-dravya-guṇaṃ ca tat |
Ah.1.6.036c lājās tṛṭ-chardy-atīsāra-meha-medaḥ-kapha-cchidaḥ || 36 ||
Ah.1.6.037a kāsa-pittopaśamanā dīpanā laghavo himāḥ |
Ah.1.6.037c pṛthukā guravo balyāḥ kapha-viṣṭambha-kāriṇaḥ || 37 ||
Ah.1.6.038a dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ |
Ah.1.6.038c saktavo laghavaḥ kṣut-tṛṭ-śrama-netrāmaya-vraṇān || 38 || 80
Ah.1.6.039a ghnanti santarpaṇāḥ pānāt sadya eva bala-pradāḥ |
Ah.1.6.039c nodakāntaritān na dvir na niśāyāṃ na kevalān || 39 ||
  1. Ah.1.6.031v/ 6-31av yaś cāgneyauṣadha-kvāthe 6-31bv sādhito bhṛṣṭa-taṇḍulaiḥ
  2. Ah.1.6.038v/ 6-38dv -śrama-netra-galāmayān