513
Ah.5.1.016a taṃ lehaṃ bhakṣya-bhojyeṣu tat-kaṣāyāṃś ca yojayet |
Ah.5.1.016c vatsakādi-pratīvāpaḥ kaṣāyaḥ phala-majja-jaḥ || 16 ||
Ah.5.1.017a nimbārkānya-tara-kvātha-samāyukto niyacchati |
Ah.5.1.017c baddha-mūlān api vyādhīn sarvān santarpaṇodbhavān || 17 || 1602
Ah.5.1.018a rāṭha-puṣpa-phala-ślakṣṇa-cūrṇair mālyaṃ su-rūkṣitam |
Ah.5.1.018c vamen maṇḍa-rasādīnāṃ tṛpto jighran sukhaṃ sukhī || 18 || 1603
Ah.5.1.019a evam eva phalā-bhāve kalpyaṃ puṣpaṃ śalāṭu vā |
Ah.5.1.019c jīmūtādyāś ca phala-vaj jīmūtaṃ tu viśeṣataḥ || 19 || 1604
Ah.5.1.020a prayoktavyaṃ jvara-śvāsa-kāsa-hidhmādi-rogiṇām |
Ah.5.1.020c payaḥ puṣpe 'sya nirvṛtte phale peyā payas-kṛtā || 20 ||
Ah.5.1.021a romaśe kṣīra-santānaṃ dadhy-uttaram a-romaśe |
Ah.5.1.021c śṛte payasi dadhy-amlaṃ jātaṃ harita-pāṇḍuke || 21 || 1605
Ah.5.1.022a āsutya vāruṇī-maṇḍaṃ piben mṛdita-gālitam |
Ah.5.1.022c kaphād a-rocake kāse pāṇḍu-tve rāja-yakṣmaṇi || 22 ||
Ah.5.1.023a iyaṃ ca kalpanā kāryā tumbī-kośātakīṣv api |
Ah.5.1.023c paryāgatānāṃ śuṣkāṇāṃ phalānāṃ veṇi-janmanām || 23 || 1606
Ah.5.1.024a cūrṇasya payasā śuktiṃ vāta-pittārditaḥ pibet |
Ah.5.1.024c dve vā trīṇy api vāpothya kvāthe tiktottamasya vā || 24 || 1607
Ah.5.1.025a āragvadhādi-navakād āsutyānya-tamasya vā |
Ah.5.1.025c vimṛdya pūtaṃ taṃ kvāthaṃ pitta-śleṣma-jvarī pibet || 25 || 1608
  1. Ah.5.1.017v/ 1-17dv śleṣma-santarpaṇodbhavān
  2. Ah.5.1.018v/ 1-18bv -cūrṇair mālyaṃ virūkṣitam 1-18bv -cūrṇair mālyaṃ su-rūṣitam 1-18bv -cūrṇair mālāṃ su-rūṣitām 1-18cv vamen naro rasādīnāṃ
  3. Ah.5.1.019v/ 1-19av evam eva phalā-lābhe
  4. Ah.5.1.021v/ 1-21dv jāte harita-pāṇḍuke 1-21dv jāte harita-pāṇḍure 1-21dv jātaṃ harita-pāṇḍure
  5. Ah.5.1.023v/ 1-23dv phalānāṃ veṇu-janmanām 1-23dv phalānāṃ coṇi-janmanām
  6. Ah.5.1.024v/ 1-24cv dve vā trīṇy atha-vāpothya
  7. Ah.5.1.025v/ 1-25cv vimṛjya pūtaṃ taṃ kvāthaṃ