515
Ah.5.1.036a dhāmārgavo gadeṣv iṣṭaḥ sthireṣu ca mahatsu ca |
Ah.5.1.036c jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī || 36 ||
Ah.5.1.037a kākolī śrāvaṇī medā mahāmedā madhūlikā |
Ah.5.1.037c tad-rajobhiḥ pṛthag lehā dhāmārgava-rajo-'nvitāḥ || 37 ||
Ah.5.1.038a kāse hṛdaya-dāhe ca śastā madhu-sitā-drutāḥ |
Ah.5.1.038c te sukhāmbho-'nu-pānāḥ syuḥ pittoṣma-sahite kaphe || 38 || 1617
Ah.5.1.039a dhānya-tumburu-yūṣeṇa kalkas tasya viṣāpahaḥ |
Ah.5.1.039c bimbyāḥ punarnavāyā vā kāsamardasya vā rase || 39 || 1618
Ah.5.1.040a ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet |
Ah.5.1.040c tac-chṛta-kṣīra-jaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ || 40 ||
Ah.5.1.041a kṣveḍo 'ti-kaṭu-tīkṣṇoṣṇaḥ pragāḍheṣu praśasyate |
Ah.5.1.041c kuṣṭha-pāṇḍv-āmaya-plīha-śopha-gulma-garādiṣu || 41 || 1619
Ah.5.1.042a pṛthak phalādi-ṣaṭkasya kvāthe māṃsam anūpa-jam |
Ah.5.1.042c kośātakyā samaṃ siddhaṃ tad-rasaṃ lavaṇaṃ pibet || 42 || 1620
Ah.5.1.043a phalādi-pippalī-tulyaṃ siddhaṃ kṣveḍa-rase 'tha-vā |
Ah.5.1.043c kṣveḍa-kvāthaṃ pibet siddhaṃ miśram ikṣu-rasena vā || 43 || 1621
Ah.5.1.044a kauṭajaṃ su-kumāreṣu pitta-rakta-kaphodaye |
Ah.5.1.044c jvare visarpe hṛd-roge khuḍe kuṣṭhe ca pūjitam || 44 || 1622
Ah.5.1.045a sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā |
Ah.5.1.045c pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayātha-vā || 45 ||
  1. Ah.5.1.038v/ 1-38bv śastā madhu-sitā-yutāḥ 1-38bv śastā madhu-sitānvitāḥ
  2. Ah.5.1.039v/ 1-39cv bimbyāḥ punarnavāyāś ca
  3. Ah.5.1.041v/ 1-41bv pragāḍheṣu ca śasyate
  4. Ah.5.1.042v/ 1-42cv kośātakyāḥ samaṃ siddhaṃ
  5. Ah.5.1.043v/ 1-43bv siddhaṃ kṣveḍa-rasena vā 1-43cv kṣveḍa-kvāthe pibet siddhaṃ
  6. Ah.5.1.044v/ 1-44av kuṭajaṃ su-kumāreṣu