521
Ah.5.2.046a bilvādīnāṃ bṛhatyor vā kvāthena samam eka-śaḥ |
Ah.5.2.046c miśrayitvā sudhā-kṣīraṃ tato 'ṅgāreṣu śoṣayet || 46 ||
Ah.5.2.047a pibet kṛtvā tu guṭikāṃ mastu-mūtra-surādibhiḥ |
Ah.5.2.047c trivṛtādīn nava varāṃ svarṇakṣīrīṃ sa-sātalām || 47 ||
Ah.5.2.048a saptāhaṃ snuk-payaḥ-pītān rasenājyena vā pibet |
Ah.5.2.048c tad-vad vyoṣottamā-kumbha-nikumbhāgnīn guḍāmbunā || 48 || 1646
Ah.5.2.049a nāti-śuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nis-tuṣī-kṛtam |
Ah.5.2.049c saptalāyās tathā mūlaṃ te tu tīkṣṇa-vikāṣiṇī || 49 ||
Ah.5.2.050a śleṣmāmayodara-gara-śvayathv-ādiṣu kalpayet |
Ah.5.2.050c akṣa-mātraṃ tayoḥ piṇḍaṃ madirā-lavaṇānvitam || 50 ||
Ah.5.2.051a hṛd-roge vāta-kapha-je tad-vad gulme 'pi yojayet |
Ah.5.2.051c danti-danta-sthiraṃ sthūlaṃ mūlaṃ dantī-dravanti-jam || 51 || 1647
Ah.5.2.052a ā-tāmra-śyāva-tīkṣṇoṣṇam āśu-kāri vikāśi ca |
Ah.5.2.052c guru prakopi vātasya pitta-śleṣma-vilāyanam || 52 || 1648
Ah.5.2.053a tat kṣaudra-pippalī-liptaṃ svedyaṃ mṛd-darbha-veṣṭitam |
Ah.5.2.053c śoṣyaṃ mandātape 'gny-arkau hato hy asya vikāśi-tām || 53 || 1649
Ah.5.2.054a tat piben mastu-madirā-takra-pīlu-rasāsavaiḥ |
Ah.5.2.054c abhiṣyaṇṇa-tanur gulmī pramehī jaṭharī garī || 54 || 1650
Ah.5.2.055a go-mṛgāja-rasaiḥ pāṇḍuḥ kṛmi-koṣṭhī bhagandarī |
Ah.5.2.055c siddhaṃ tat kvātha-kalkābhyāṃ daśa-mūla-rasena ca || 55 ||
  1. Ah.5.2.048v/ 2-48dv -nikumbhādīn guḍāmbunā
  2. Ah.5.2.051v/ 2-51bv tad-vad gulme prayojay et
  3. Ah.5.2.052v/ 2-52bv āśu-kāri vikāṣi ca
  4. Ah.5.2.053v/ 2-53av tat kṣaudra-pippalī-miśraṃ 2-53av tat kṣaudra-pippalī-yuktaṃ 2-53dv hato hy asya vikāṣi-tām
  5. Ah.5.2.054v/ 2-54cv abhiṣyanda-tanur gulmī 2-54cv abhiṣyandi-tanur gulmī