522
Ah.5.2.056a visarpa-vidradhy-alajī-kakṣā-dāhān jayed ghṛtam |
Ah.5.2.056c tailaṃ tu gulma-mehārśo-vibandha-kapha-mārutān || 56 ||
Ah.5.2.057a mahā-snehaḥ śakṛc-chukra-vāta-saṅgānila-vyathāḥ |
Ah.5.2.057c virecane mukhya-tamā navaite trivṛtādayaḥ || 57 || 1651
Ah.5.2.058a harītakīm api trivṛd-vidhānenopakalpayet |
Ah.5.2.058c guḍasyāṣṭa-pale pathyā viṃśatiḥ syāt palaṃ palam || 58 ||
Ah.5.2.059a dantī-citrakayoḥ karṣau pippalī-trivṛtor daśa |
Ah.5.2.059c prakalpya modakān ekaṃ daśame daśame 'hani || 59 ||
Ah.5.2.060a uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā |
Ah.5.2.060c ete niṣ-parihārāḥ syuḥ sarva-vyādhi-nibarhaṇāḥ || 60 || 1652
Ah.5.2.061a viśeṣād grahaṇī-pāṇḍu-kaṇḍū-koṭhārśasāṃ hitāḥ |
Ah.5.2.061c alpasyāpi mahārtha-tvaṃ prabhūtasyālpa-karma-tām || 61 || 1653
Ah.5.2.061ū̆ab kuryāt saṃśleṣa-viśleṣa-kāla-saṃskāra-yuktibhiḥ || 61ū̆ab || 1654
Ah.5.2.062a tvak-kesarāmrātaka-dāḍimailā-sitopalā-mākṣika-mātuluṅgaiḥ |
Ah.5.2.062c madyena tais taiś ca mano-'nukūlair yuktāni deyāni virecanāni || 62 || 1655

Chapter 3

Athavamanavirecanavyāpatsiddhir adhyāyaḥ

K edn 439-441
Ah.5.3.001a vamanaṃ mṛdu-koṣṭhena kṣud-vatālpa-kaphena vā |
Ah.5.3.001c ati-tīkṣṇa-hima-stokam a-jīrṇe dur-balena vā || 1 ||
Ah.5.3.002a pītaṃ prayāty adhas tasminn iṣṭa-hānir malodayaḥ |
Ah.5.3.002c vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam || 2 || 1656
  1. Ah.5.2.057v/ 2-57av mahā-snehaś ca viṭ-śukra-
  2. Ah.5.2.060v/ 2-60av uṣṇāmbho 'nupiban khādet
  3. Ah.5.2.061v/ 2-61bv -kaṇḍū-koṣṭhāṛśasāṃ hitāḥ 2-61bv -kaṇḍū-kuṣṭhāṛśasāṃ hitāḥ
  4. Ah.5.2.061ū̆v/ 2-61ū̆bv -kāla-saṃskāra-yuktitaḥ
  5. Ah.5.2.062v/ 2-62cv madyaiś ca tais taiś ca mano-'nukūlair
  6. Ah.5.3.002v/ 3-2dv smaran pūrvam anu-kramam