519
Ah.5.2.027a trivṛtā śarkarā-tulyā grīṣma-kāle virecanam |
Ah.5.2.027c trivṛt-trāyanti-hapuṣā-sātalā-kaṭu-rohiṇīḥ || 27 ||
Ah.5.2.028a svarṇakṣīrīṃ ca sañcūrṇya go-mūtre bhāvayet try-aham |
Ah.5.2.028c eṣa sarvartuko yogaḥ snigdhānāṃ mala-doṣa-hṛt || 28 ||
Ah.5.2.029a śyāmā-trivṛd-durālabhā-hasti-pippalī-vatsakam |
Ah.5.2.029c nīlinī-kaṭukā-mustā-śreṣṭhā-yuktaṃ su-cūrṇitam || 29 ||
Ah.5.2.030a rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarva-dā |
Ah.5.2.030c jvara-hṛd-roga-vātāsṛg-udāvartādi-rogiṣu || 30 ||
Ah.5.2.030.1and1a saindhavaṃ pippalī-mūlam abhayā dvi-guṇottaram |
Ah.5.2.030.1and1c cūrṇam uṣṇāmbunā peyaṃ svasthe sukha-virecanam || 30-1+1 || 1640
Ah.5.2.031a rājavṛkṣo 'dhikaṃ pathyo mṛdur madhura-śītalaḥ |
Ah.5.2.031c bāle vṛddhe kṣate kṣīṇe su-kumāre ca mānave || 31 ||
Ah.5.2.032a yojyo mṛdv-an-apāyi-tvād viśeṣāc caturaṅgulaḥ |
Ah.5.2.032c phala-kāle pariṇataṃ phalaṃ tasya samāharet || 32 ||
Ah.5.2.033a teṣāṃ guṇa-vatāṃ bhāraṃ sikatāsu vinikṣipet |
Ah.5.2.033c sapta-rātrāt samuddhṛtya śoṣayed ātape tataḥ || 33 || 1641
Ah.5.2.034a tato majjānam uddhṛtya śucau pātre nidhāpayet |
Ah.5.2.034c drākṣā-rasena taṃ dadyād dāhodāvarta-pīḍite || 34 ||
Ah.5.2.035a catur-varṣe sukhaṃ bāle yāvad dvā-daśa-vārṣike |
Ah.5.2.035c caturaṅgula-majjño vā kaṣāyaṃ pāyayed dhimam || 35 ||
  1. Ah.5.2.030-1+1v/ 2-30-1+1cv cūrṇam uṣṇāmbunā pītaṃ
  2. Ah.5.2.033v/ 2-33dv śoṣayec cātape tataḥ 2-33dv śoṣayed ātape punaḥ