520
Ah.5.2.036a dadhi-maṇḍa-surā-maṇḍa-dhātrī-phala-rasaiḥ pṛthak |
Ah.5.2.036c sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā || 36 ||
Ah.5.2.037a dantī-kaṣāye tan-majjño guḍaṃ jīrṇaṃ ca nikṣipet |
Ah.5.2.037c tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā || 37 ||
Ah.5.2.038a tvacaṃ tilvaka-mūlasya tyaktvābhyantara-valkalam |
Ah.5.2.038c viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ || 38 ||
Ah.5.2.039a lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet |
Ah.5.2.039c kaṣāye daśa-mūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ || 39 || 1642
Ah.5.2.040a śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇi-talaṃ pibet |
Ah.5.2.040c mastu-mūtra-surā-maṇḍa-kola-dhātrī-phalāmbubhiḥ || 40 || 1643
Ah.5.2.041a tilvakasya kaṣāyeṇa kalkena ca sa-śarkaraḥ |
Ah.5.2.041c sa-ghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam || 41 || 1644
Ah.5.2.042a sudhā bhinatti doṣāṇāṃ mahāntam api sañcayam |
Ah.5.2.042c āśv eva kaṣṭa-vibhraṃśān naiva tāṃ kalpayed ataḥ || 42 || 1645
Ah.5.2.043a mṛdau koṣṭhe '-bale bāle sthavire dīrgha-rogiṇi |
Ah.5.2.043c kalpyā gulmodara-gara-tvag-roga-madhu-mehiṣu || 43 ||
Ah.5.2.044a pāṇḍau dūṣī-viṣe śophe doṣa-vibhrānta-cetasi |
Ah.5.2.044c sā śreṣṭhā kaṇṭakais tīkṣṇair bahubhiś ca samācitā || 44 ||
Ah.5.2.045a dvi-varṣāṃ vā tri-varṣāṃ vā śiśirānte viśeṣataḥ |
Ah.5.2.045c tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ || 45 ||
  1. Ah.5.2.039v/ 2-39av lodhrasya tu kaṣāyeṇa
  2. Ah.5.2.040v/ 2-40av śuṣka-cūrṇaṃ tataḥ kuryāt 2-40av śuṣka-cūrṇaṃ punaḥ kṛtvā 2-40av śuṣkaṃ cūrṇaṃ tataḥ kṛtvā
  3. Ah.5.2.041v/ 2-41dv sa ca śreṣṭho virecanam
  4. Ah.5.2.042v/ 2-42cv āśv eva kaṣṭa-vibhraṃśāṃ 2-42cv āśv eva koṣṭha-vibhraṃśān 2-42dv naiva tāṃ kalpayet tataḥ